________________
पाक्यमुत्सर्गतो न प्रमाणे नवाऽप्रमाणम् , अर्थापेक्षया तु तत्र प्रामा ण्यमप्रामाण्यं वा व्यवतिष्ठते इति कल्पभाष्यप्रसिद्धार्थानुसारेणादा सीनेषु वाक्यरूपपरमवादेषु तत्संबन्धित्वमत्यसुन्दरम् , साक्षात्प्रतिप क्षभूनेषु मिथ्याज्ञानरूपेषु प्रवाहेषु तदस्यन्तासुन्दरमिति भावभेदे च सति वाक्यरचनायां न विशेषः। 'सम्यग्दृष्टिपरिगृहीतं मिथ्याश्रुतमपि सम्यक्श्रुतम् । मिथ्याटष्टिपरिगृहीतं च सम्यक्श्रुतमपि मिध्याश्रुतम् ' इति सिद्धान्तब्यवस्थितत्वाच्छाक्यादिप्रवादेषु जैनागमोहतत्वरूपतत्संबधित्वाभ्युपगमस्य तदेकार्नुपूर्वीकरचनारूपसंबन्धाभावेन खण्ड त्वपाण्डित्यविजम्भितमेंय । नविर्भूतसंबन्धैन साधनां तद्वचनादसंयतत्वा पात्तैः , शुद्धाशुद्धधिवेकेन साधुभिस्तत्परिग्रहात् । न च 'शाक्यादि प्रवादी जैनागमसमुद्रसंबन्धिनो बिन्दवः' इति प्रवाहपतितमेव वचनम् ;.
"पायति असमंजैसावि वयणेहि जहि परसमया।
तुह समयमहोअहिणो ते मैदा बिंदुर्णिस्संदा ।" इत परमश्रावकेण धनपालपण्डितैनापीत्थमाभिधानात् । किं च
"ज काविलं दरिसर्ण एॐ देवटिअस वत्तव्यं । सुद्धाअणतणयस्स उ परिसुद्धो पजवविअप्पो ।। दोहिवि णएहि णीर्थ सत्थमुलूएण तहवि मिच्छत् ।।
जं सक्सियपहाणतणेणं अणुण्णाणिर्रवक्खें ।" इत्यादि संमंतिग्रन्धेऽपि शाक्यादिप्रवादानां जैनागममूलत्वे सुमन सिद्धम् ; तस्य द्रव्यार्थिक-पर्यायाथिकोमय भयरूपत्वात् ।
धचे सिद्धसैन:
प्राप्नुवन्ति असमञ्जसा अपि थैर्वचनः परसमयाः। शव समयमहोदधीन ते मन्दा बिन्दुनिःस्यन्दा ॥ . यस्कोपिलं दर्शनभेतद् द्रव्यार्थिकख्य वक्तव्यम् । शुद्धोदनातनयस्य तु परिशुद्ध पर्यवविकल्पः ॥ द्वाभ्यां नयाभ्यां नीतं शास्त्रमुलूकेन तथाऽपि मिथ्यात्वम् : यस्वाधिषयप्रधानत्वेन अनुशानिरपेक्षम् ॥