________________
८७
तिहेतुत्वात् । एवं सत्यपि भेदे द्वयोरपि मर्मुष्यत्वयोस्तुल्यतया भणनं संयतजनमनुष्यत्वस्यावज्ञया जिनावज्ञैव, जिनेनैव भेदेमाभिधानात् दृश्यते च लोकेऽपि लक्षणोपेत-तेदनुपेतयोर्मण्योस्तुल्यतया भणने लक्षणीपेतमणेरवजया तत्परिक्षकस्यावज्ञैवेति ॥ तदिदमखिलमकाण्डतुण्डता. ण्डवाउँम्बरमात्रम् , अनुपपत्तेरेवाभावात् । द्वादशाङ्गस्य विधिनिषेधविधया स्वसमयपरसमयप्रज्ञापनाविधया वाऽशुभाशुभसर्ववादमूलत्वे दोपाभावात्। न चाशुभानामपि प्रवादानांततः प्रवृत्तेस्तन्मूलकंतयोपादेयतासङ्गाःतजन्य प्रतिपत्तिविषयत्वर रस्य तन्मूलकत्वस्यो। पादेयत्वाप्रयोजकत्वात् , जिनवनविहितत्वस्यैवोपादेयतायां तन्त्रत्वात् । सर्वेषामपि परवादानामवज्ञाकरणे च न जिनविज्ञाऽभ्युएगम्यते, किन्तु तद्तसुन्दरप्रवादानामेवेति । 'जीवी हन्तव्यः' इत्यादि। नयवादानामवज्ञायां जिनावज्ञाऽऽपार्वनम सङ्गतमेवेति, ततो भारतन्तरकल्पनं निर्मूल कमेवासंगततरं च । अन्योक्ताकरणनियमावज्ञापन रिहारार्थं प्रकृतगाथोपन्यासात्परकल्पितभावस्य च तद्विपरीतत्वात तदनुसारेणोभयाकरणनियमवर्णनाभेद भगवदवज्ञाप्रसंङ्गात् , तद्भे दव्यक्तये अन्याकरणनियमवर्णनावज्ञाया एव न्याय्यत्वप्रसङ्गादिति । तथाऽपि तत्र किश्चिदुच्यते-डादशानां हि सर्वोत्कृष्टद्युनज्ञानं सन्तानभेदाविवक्षया गृह्यते तच्छुद्धज्ञानमेव ज्ञानाज्ञानसाधारणं वा ह्येतस्य सर्वप्रवादमूलत्वानुपपत्तिः, शुद्धाशुद्धयोरैक्यायोगाद् । अन्त्ये च संग्रहनयाश्रयणेन द्वादशाना सामान्यस्य वस्तुतः सर्वनयपवादात्मकल्पसिद्वावपि व्यक्त्यनुपसंग्रहापत्तिः । न हि यथा नानाजलोल्हनि जाल. जानि जलजत्वेनोच्यन्ते तथा 'जलं सर्वजलजोत्पादकम्' इत्यपि व्यवहार क्रियते, एवमेव हि सर्वप्रवादमूलं द्वादशाङ्ग्याम्इत्यपि न स्यात् । यदि चैकवचनेनापि व्यक्त्युपसंग्रहः क्रियते, वरिवाज च मिथ्यादृशां द्वादशाङ्गमत्यल्पक्षयोपशमात्मकं सर्वा शल्योपशमशुद्धसम्यग्दृष्टिद्वादशागरत्नाकरापेक्षया विन्दुतुल्यं व्यवस्थाप्यते, तदा केयं वाचोयुक्तिः ?, “ सर्वेऽपि शाक्यादिप्रवादा जैनागमसमुद्रसंबन्धिनो विन्दव इति श्रान्तिः' इति ज्ञानवास्ययोर्मियारूपनारबिशिष्टयोरेकत्र जैनागमसंबन्धित्वमगरत्र नेत्यत्र प्रणाभावान् , प्रत्युत