SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्रथम शास्त्रयोगशुद्धि-अधिकारः कोटिप्रमाणानि शास्त्राणि वृथैव-निष्फलैव, स्वभावलाभसंस्कारकारणसम्यग्ज्ञानशून्यत्वेन केवलज्ञानादिफलरहितैव 'तथाचोक्तं महात्मना' महात्मना-पतञ्जलिना-ऋषिणोक्तं यत्तदग्रेतनेन श्लोकेन ज्ञाप्यते इति । ___ वादांश्च प्रतिवादांश्च ‘वदन्तोऽनिश्चितांस्तथा' अनिश्चित-संशयादियुक्तशास्त्रज्ञानद्वारा, 'अनिश्चितान्' निश्चितार्थशून्यान् विजिगीषया पूर्वपक्षरूपान् वादान्, उत्तरपक्षरूपान् प्रतिवादान् ‘वदन्तो'-स्वपक्षं स्थापयन्तः परपक्षं खण्डयन्तः, वादिनः प्रतिवादिनश्च 'तत्त्वान्तं' तत्त्वस्यान्तं निश्चयं पारं च 'नैव गच्छन्ति' न प्राप्नुवन्त्येवेति यथा गतौ-चक्रवद्गतौ तैलयन्त्रस्थो वृषभः, गत्यन्तं नैव गच्छति तैलयन्त्रचक्रे सदा भ्रमत्येव तथाऽत्रापि ज्ञेयम्। तथाहि हे जीव ! त्वत्पार्श्वे यज्ज्ञानं शास्त्रीयमस्ति तदनिश्चितार्थकं, अनिश्चितार्थकशास्त्रज्ञानेन मासवर्षादिकं यावद् विवादं करिष्यसि, यथा षण्मासान् यावद् रोहगुप्तः षडुलूको गुरुणा सार्धं राजसभायां विवादः कृतः परन्तु पराजितोऽपि पराजयमस्वीकृतवान् गुरुणा सङ्घाद् बहिष्कृतः तद्वत् तत्त्वस्यान्तंपारं न प्राप्स्यसि, पूर्णानन्दं नानुभविष्यसि, यदा विवादे विजयेनानन्दो भविष्यसि परन्तु स आनन्दो न शाश्वतिकोऽपि तु क्षणिक इत्येवं मा त्वं विस्मार्षीः । इदमत्र हृदयम् वादं च प्रतिवादं कृत्वा तत्त्वनिर्णयाय धावनं तु तैलयन्त्रस्थवृषभतुल्यं गमनं तैलयन्त्रस्थो वृषः प्रातः कालादारभ्य सायं कालान्तं धावतिपरन्तु द्वादशघण्टान्ते तत्रैव तत्रैव दृश्यते तथाऽऽत्मनो यशोलोभेन चक्षुषि पढें बद्धवा वादं प्रतिवादं च कुर्वन् धावसि त्वं, मनास्थित्वा चक्षुःपट्टमुद्घाटय पश्य त्वं, आत्मस्वरूपस्य कियती निकटता प्राप्ता, कर्मतैलिकेन तव कण्ठोपरि धूर्वी निक्षिप्ता, ततो भवैक-चक्रे भ्रमसि त्वं, वादप्रतिवादरूपविवादतो मुक्तो भूत्वा, निश्चितार्थकशास्त्रज्ञानयानेनाऽऽत्मस्वभावं प्रति सम्मुखीनां गतिं प्रगतिं च कुरु त्वमिति ॥ ७३-७४ ॥
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy