SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२२ अध्यात्मोपनिषत् पूज्यताबुद्धिरुत्पद्यते ततः प्रवृत्तिर्विशुद्धतरा भवति, 'अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोर्ज्ञातं स्यात् प्रीतिभक्तिगतं ॥ " ( योगवि . ) "गौरवविशेषयोगाद् बुद्धिमतो यद् विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद् भक्त्यनुष्ठानं " ( दशम षो, .) 44 (३) वचोयोगनामकसदनुष्ठानम्=शास्त्रार्थप्रतिसन्धानपूर्वा साधोः सर्वत्रोचित - प्रवृत्ति: (योग विं.) "वचनाऽऽत्मिकप्रवृत्तिः सर्वत्रौचित्ययोगतो या तु वचनानुष्ठानमिदं चारित्रवतो नियोगेन " श्रीषोड योगदृष्टिसमुच्चये शास्त्रयोगः कथ्यते, (४) असङ्गयोगनामक-सदनुष्ठानम् - चिरकालपर्यन्तं जिनवचांसि मनसिकृत्यानुष्ठातु र्महात्मनो जीवने ज्ञानाद्याराधनाऽऽत्मसादेकरसीभावमापन्ना यथा चन्दनात् सौरभं भवति तदा सहजरूपाऽसङ्गानुष्ठानं। “यत्त्वभ्यासातिशयात् सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ॥" ( दशम षो. ) 'अभ्युदयफले चाद्ये निःश्रेयससाधने तथा चरमे' (षो. ) 'अर्थाऽऽलम्बनयो चैत्यवन्दनादौ विभावनम् । श्रेयसे योगिनःस्थानवर्णयो र्यन एव च ॥' 'प्रीतिभक्तिवचोऽसङ्गगैः स्थानाद्यपि चतुर्विधम् । तस्मादयोगयोगाप्ते मक्षयोगः क्रमाद् भवेत् ॥' अत्र स्थान - वर्णार्थालंबनानालम्बनादि ध्येयमिति (ज्ञानसारे) ॥ ४१ ॥ परमपदप्रयाणे ज्ञानक्रिययोर्युगपत्स्वीकारः ज्ञाने चैव क्रियायां च युगपद्विहितादरः । द्रव्य - भावविशुद्धः सन् प्रयात्येव परं पदम् ॥ ४२ ॥ 'ज्ञाने चैवेति' संप्राप्तकेवलज्ञाने च योगनिरोधाख्यक्रियायां च 'युगपत्'
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy