SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ११७ तृतीय क्रियायोगाशुद्धिनामकऽधिकार क्रियाऽपि-भोगादिक्रियाऽपि, (अपिना ज्ञानं गृह्यते,) युज्यते-युक्तियुक्ता भवतीति ॥ ३३॥ सर्वकर्मक्षये ज्ञानकर्मव्याप्तिप्रयुक्तज्ञानकर्मसमुदाय:सर्वकर्मक्षये ज्ञान-कर्मणोस्तत्समुच्चयः। अन्योऽन्य-प्रतिबन्धेन तथा चोक्तं परैरपि॥३४॥ 'सर्वे 'ति, ज्ञाननाश्यकर्मक्षयः केवलज्ञानेन पृथक्त्वेन भवति, ततः क्रियानाश्यकर्मनाशोऽपूर्णः, क्रियानाश्यकर्मनाशः केवल-क्रियया पृथक्त्वेन भवति ततो ज्ञानानाश्यकर्मनाशोऽपूर्णो भवति स्वतंत्रतया-पृथक्तया स्वस्वनाश्यकर्मनाशो भवति परन्तु सम्पूर्णतया कर्मनाशो न भवति ततः संपूर्णतया कर्मनाशकः क इति प्रश्ने संजाते कथ्यते, पृथक्पृथग्रूपेण ज्ञानकर्मणो हेतुत्वे सत्यपि सर्वकर्मक्षये सकलकर्मक्षयं प्रति तु 'अन्योऽन्यप्रतिबन्धेन तत्समुच्चयः' परस्परव्याप्तिसम्बन्धपूर्वकं, अर्थात् कर्मप्रतिबद्धज्ञानं ज्ञानव्याप्ता क्रियेत्येवमभेदेन कर्मज्ञानव्याप्तिपूर्वकं ज्ञानकर्मणोः समुच्चयनं समाहरणं (अनेकस्यैकत्र स्थानं) ज्ञानकर्मणो:समुदायः, समुदिते कर्मज्ञाने सर्वकर्मक्षयं प्रति हेतुभूते इत्यर्थः, तथा च परैर्दर्शनान्तरीयैरप्युक्तमस्ति तथाहि= ॥ ३४॥ न यावत् सममभ्यस्तौ, ज्ञानसत्पुरुषक्रमौ। एकोऽपि नैतयोस्तावत् पुरुषस्येह सिद्ध्यति॥ ३५॥ 'सममभ्यस्तौ' साध्यसिद्धिपर्यन्तं सहैव सर्वदा सर्वथा सम्यग्रूपेणाभ्यासः-पुनःपुनरावर्त्तनं तद्विषयीभूतौ-सममभ्यस्तौ, यावन्न सममभ्यस्तौ यत्कालपर्यन्तं कौ न सममभ्यस्तौ ? तदाह 'ज्ञानसत्पुरुषक्रमौ' यथा सहैव चक्राभ्यां द्वाभ्यां रथो गच्छति तथा सहैव ज्ञानक्रियाभ्यां साधना
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy