SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ तृतीय क्रियायोगाशुद्धिनामक ऽधिकार भवकारणभूतकर्मण एते पर्याया:- पर्यायवाचकाः शब्दास्तथाहिअविद्येति-वेदान्तिनो वदन्ति, भवं द्रष्टुमिच्छा कुतूहलवृत्तिरूपा दिक्षा इति केचित् साङ्ख्या वदन्ति, भवबीजं इत्यन्ये वदन्ति, बौद्धा वासनेति वदन्ति नासूराद्याः 'सहजं मलमिति वदन्ति', पतञ्जलि - अक्षपादाद्या ऋषयः क्लेशेति सांख्या वदन्ति एते सर्वे कर्मणो जैनशासनाभिमतस्य पर्यायाः एकार्थकर्मरूपार्थवाचका न तु कर्मभिन्नार्थवाचका इति ॥ २३ ॥ ज्ञानिनोऽदृष्टं नास्तीति मतं दोषावहंज्ञानिनो नास्त्यदृष्टं चेद्, भस्मसात्कृतकर्मणः । शरीरपातः किं न स्या- जीवनादृष्टनाशतः ॥ २४॥ ११३ 'भस्मसात्कृतकर्मणः' ज्ञानाग्निः सर्वकर्माणीत्यादिभगवद्गीतोक्तिद्वारा भस्मसात् कृतानि कर्माणि यस्य तस्य भस्मसात्कृतकर्मणो ज्ञानिनः 'अदृष्टं' 'जीववृत्ती गुणौ वासनाजन्यौ स्वर्गादिनरकादिहेतू धर्माधर्मौ' 'अदृष्टं' कथ्यते तज्ज्ञानिनो भस्मसात्कृतकर्मणो नास्त्येवेति चेद् यतो जीवो जीवति तदायुष्कर्म-जीवनादृष्टं तस्य नाशतः, 'शरीरपात : 'शरीरस्य पतनं, अदृष्टमात्ररहितस्य ज्ञानिनः कथं न स्यादिति प्रश्ने वेदान्तवादी, प्रत्युत्तरं ददाति ॥ २४ ॥ शरीरमीश्वरस्येव, विदुषोऽप्यवतिष्ठते । अन्यादृष्टवशेनेति, कश्चिदाह तदक्षमम् ॥ २५ ॥ धर्माधर्मरहितस्येश्वरस्य शरीरं यथा अन्येषामदृष्टवशेनाऽवतिष्ठते तथा विदुषः- अदृष्टरहितज्ञानिनः शरीर मन्येषां भक्तादीनामदृष्टवशेनाऽवतिष्ठतेअवस्थितिमद् भवति, इति - कश्चिद् वादी कथयति तत् सहनाई नेति ॥ २५ ॥
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy