SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ तृतीय क्रियायोगाशुद्धिनामक ऽधिकार १०९ परिषहानुपसर्गान् परदत्तत्रासानपि सहित्वा निर्मल- शुभभावरत्नं रक्षणीयमेव तदर्थमेवोपाध्यायमहाराजः शिक्षयति तद्रक्षणोपाय - दर्शनपूर्वकं 'गुणवद्बहुमानादेः सत्क्रिया' गुणवतां अर्हदादीनां बहुमानप्रेमभक्तिश्रद्धादिद्वारानमनादिसत्क्रिया शुभभावयोगक्षेमकरी भवति, आदिपदेन 'पापजुगुप्सा' =त्यक्तपापकर्माणि प्रति कदाचित्प्रमादत आकर्षणं न भवेदेतदर्थं पापानि प्रति घृणा - तिरस्कारबुद्धिः कार्यैव 'परिणामालोचनं' कर्मणां परिणामोऽर्थात् पुण्यपापयोः फलं भवत्येव, दुखंपापात्सुखं धर्मादिति सूत्रमविस्मरणीयमेव 'तीर्थकर भक्ति:' परमात्मानं प्रति नामस्मरणदर्शनपूजनादि तथानन्तोपकाराणां पुनःपुनः स्मृतिं कृत्वा तान् प्रति प्रीतिभक्तिबहुमानादिधारणतः शुभभाववृद्धि:, 'सुसाधुसेवा' मोक्षमार्गानुकूलप्रवृत्तिकारकसुविहितसाधूनां भक्तपानवस्त्रपात्रवसतिऔषधादिसेवा ‘उत्तरगुणश्रद्धा' प्रत्याख्यानगुरुवंदनप्रतिक्रमण-तपस्त्याग-विनयादिक्रियाकलापविषयकप्रयत्नः 'नित्यस्मृत्या च' तथाव्रत प्रतिज्ञाऽभिग्रहादिस्मरणद्वाराऽऽत्मनीदृशी शक्तिराविर्भवति यतः या शक्तिरशुभभावान् मनोमन्दिरानिष्काशयति, शुभभावे परमस्थैर्यं जनयत्येव अर्थात् गुणवद्बहुमानादिरूपोपायतः, नित्यस्मृत्या च क्रियमाणा सत्-क्रिया, प्रबलशक्तिमती सती जात - मुत्पन्नं भावं - शुभभावं न पातयेत् - पतनक्रियां कारयितुं न समर्था भवेत्, अजातमनुत्पन्नं शुभभावं जनयेत् शुभभावजनने हेतुर्भवति, इदमेव हृदयं, सर्वज्ञप्रणीता, गुणवद्बहुमानादिद्वारा नित्यस्मरणद्वारा सत्क्रिया, शुभभावविषयकपरमयोगक्षेमकरी भवत्येव तत्र शंका कदाचिदपि न कार्येति ॥ १६॥ क्षायोपशमिकभावे क्रियमाणक्रिया पतितस्य पुनरुद्धारिणीक्षायोपशमिके भावे, या क्रिया क्रियते तया । पतितस्याऽपि तद्भावप्रवृद्धि र्जायते पुनः ॥ १७॥
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy