________________
अध्यात्मोपनिषत् तदीया, 'यश:श्री:' हरस्यशिवस्य, हिमकरस्य-चंद्रस्य, हारस्यश्वेतहारस्य, मन्दारस्य-कल्पवृक्षस्य, गंगाया:- गंगाजलस्य, रजतरूप्यककलशस्य तुल्या शुभ्रा-अवदाता स्यात्-भवेदिति ॥ ६५ ॥
इति श्रीपण्डितनयविजयगणिशिष्यपण्डितपद्मविजयगणिसहोदरो- . पाध्यायश्रीयशोविजयगणिविरचितेऽध्यात्मोपनिषत्प्रकरणे
ज्ञानयोगशुद्धिनामा द्वितीयोऽधिकारः समाप्तः । इति आचार्यश्रीमद्विजयलब्धिसूरीश्वरपट्टधरविजयभुवनतिलकसूरीश्वर-पट्टधरविजयभद्रंकरसूरिणाऽध्यात्मोपनिषत्प्रकरणे रचितायां भुवनतिलकाख्यायां टीकायां
ज्ञानयोगशुद्धिनामा द्वितीयोऽधिकारः समाप्तः॥