SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 'आयरियउवज्झाए, पवित्ति थेरे तहेव रायणिए । एएसिं किइकम्मं, कायव्वं निज्जरट्ठा ॥ ३ ॥ ' ( प्रवचनसारोद्धार : १०२ ) अथ प्रतिक्रमणम् - 'स्वस्थानाद्यत्परं स्थानं, प्रमादस्य वशाद्गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥ १ ॥ सक्किमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमाण जिणाणं, कारणजाए पडिक्कमणं ॥ २ ॥ मिच्छत्तपडिक्कमणं, तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं, जोगाणं अप्पसत्थाणं ॥ ३ ॥ पडिसिद्धाणं करणे, किच्चाणमकरणे य पडिक्कमणं । असद्दहणे य तहा, विवरीयपरूवणाए य ॥ ४ ॥' ( आवश्यक निर्युक्तिः १२४४, १२५०, १२७१) 'देवसिय ईयं, पक्खियं चाउम्मासियं च वच्छरियं । पंचविहं पडिकमणं, सविसेसं तत्थ जइयव्वं ॥ ५ ॥' १ 'जह गेहं पड़दिवस, विसोहियं तहवि पक्खसंधीसु । सोहिज्जइ सविसेसं, एयं इहयंपि नायव्वं ॥ ६ ॥ ' ( पाक्षिकसप्ततिका ४१ ) अथ कायोत्सर्गः 'उस्सग्गोऽवि य दुविहो, चिट्ठाए अभिभवे य नायव्वो । पडिक्कमणाइसु पढमो, कम्मखयट्ठा भवे बीओ ॥ १ ॥ ' 'संवच्छरमुक्कोसो, अंतमुहुत्तं च अभिभवुस्सग्गो । चिट्ठा उस्सग्गस्स उ, कालपमाणं पुणो एवं ॥ २ ॥ ' (आवश्यकनिर्युक्तिः १४५८ ) 'दो चत्तारि दुवालस, वीसं चत्ता समंगलुज्जोया । राइय देसिय पक्खिय चाउमासे य वरिसे य॥३॥' 'काउस्सग्गे जह सुट्ठियस्स, भजंति अंगुवंगाई । तह भिंदंति सुविहिया, अट्ठविहं कम्मसंघायं ॥ ४ ॥' (आवश्यकनिर्युक्तिः १५५१) १. ड पुस्तके - 'पइदिअहे' इत्यपि । २. ब ड पुस्तके - ' एवं ' इत्यपि ॥ ...१८०... आवश्यकषट्कम्
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy