SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ 'मूलं १ साह २ पसाहा ३, गुच्छ ४ फले ५ भूमिपडिय ६ भक्खणया। सव्वं १ माणुस २ पुरिसा ३, साउह ४ जुज्झंत ५ धणहरणा ६॥१॥' ___(रत्नसञ्चयः ५४२) तथाऽऽवश्यकषट्कम्, सामायिक १ चतुर्विंशतिस्तव २ वन्दनक ३ प्रतिक्रमण ४ कायोत्सर्ग ५ प्रत्याख्यान ६ लक्षणम्। यदार्षम् - 'नमो तेसिं खमासमणाणं, जेहिं इमं वाइयं छव्विहमावस्सयं भगवंतं तं जहासामाइयं चउवीसत्थओ वंदणयं पडिक्कमणं काउसग्गो पञ्चक्खाणंति।' तत्र सामायिकम्'जस्स सामाणिओ अप्पा, संजमे नियमे तवे। तस्स सामाइयं होइ, इय केवलिभासि॥१॥ जो समो सव्वभूएसु, तसेसु थावरेसु य। तस्स सामाइयं होइ, इइ केवलिभासि॥२॥'(अनुयोगद्वारसूत्रम् १२७, १२८) तथा चतुर्विंशतिस्तवः - 'इह अवसप्पिणिकाले, इह भरहे उसहनाहपामुक्खा। चउवीसं तित्थयरा, परमपयपहं पयासिंसु॥१॥ तत्तो सयावि तेसिं, चउवीसहंपि परमपुरिसाणं। जो संथवो विहिजइ, तं चउवीसत्थयं बिंति॥२॥ भावत्थयदव्वत्थय-भेएणं सो दुहा सुयक्खाओ। भावत्थओ जईणं, जहजुग्गं दुन्निवि गिहीणं॥३॥' अथ वन्दनकम् - 'वंदणयंपि हु तिविहं, तं फिट्टा छोभ बारसावत्तं। सिरनमणाइसु पढम, पुण्णखमासमणदुगि बीयं ॥१॥ तइयं तु छंदणदुगे, तत्थ मिहो आइमं सयलसंघे। बीयं तु दंसणीण य, पयट्ठियाणं च तइयं तु॥२॥' (गुरुवन्दनभाष्यम् १,४) १. सायुध॥ २. ड पुस्तके - ‘पयासंतु' इत्यपि। ३. ड पुस्तके - 'समक्खाओ' इत्यपि। आवश्यकषट्कम् ...१७९...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy