________________
छव्वयणदोसलेसा-वस्सयसद्दव्वतक्कभासाण। परमत्थजाणणेणं, छत्तीसगुणो गुरू जयउ॥५॥
व्याख्या - प्रत्येकं षट्प्रकाराणां वचनदोषलेश्याऽऽवश्यकसद्व्यतर्कभाषाणां परमार्थपरिज्ञानेन षट्त्रिंशद्गुणो गुरुर्जयत्विति सक्षेपार्थः।
व्यासार्थस्त्वयम् – षड् वचनदोषाः, अलीक १ हीलित २ खिसित ३ कर्कश ४ नात्रकोद्धट्टना ५ ऽधिकरणोदीरक ६ लक्षणाः। यदागमः -
'अलियवयणे १ हीलियवयणे २ खिंसियवयणे ३ कक्कसवयणे ४ अगारत्थियवयणे ५ उवसमियाहिगरणुईरणवयणे ६ त्ति।'
तत्रालीकम् - 'मुसावाओ य लोगंमि, सव्वसाहूहिँ गरहिओ।
अविस्साओ य भूयाणं तम्हा मोसं विवजए॥१॥' हीलितम् - 'सासूयगणियवायग-जिट्टज्जायरियपमुहसद्देहिं।
जमिहामंतणमेयं, हीलियवयणं न भासिजा॥२॥ खिसितम् - 'तहेव होले गोलेत्ति, साणे वा विसुलत्ति य।
दुम्मए दुहए वावि, नेवं भासिज पन्नवं॥३॥' (दशवैकालिकसूत्रम् २९१) कर्कशम् - 'तहेव काणं काणत्ति, पंडगं पंडगत्ति वा। वाहिओ वा वि रोगित्ति, तेणं चोरित्ति नो वए॥४॥'
(दशवैकालिकसूत्रम् २८९) नात्रकोद्घट्टनम् - 'अज्जए पजए वावि, अम्मो माउसिउत्ति य।
पिउस्सिए भायणिजत्ति, धूए नत्तू णियत्ति य॥५॥'(दशवैकालिकसूत्रम् २९५) १. ड पुस्तके - ‘नात्रकोद्घाटन०', ब पुस्तके - ‘द्घट्टिक०', अ पुस्तके - ‘घट्टन०' इत्यपि पाठः। २. तथैव होल ! इति गोल इति नीचामन्त्रणे श्वेति वा वृषल ! इति वा द्रमक ! इति वा दुर्भग ! इति वापि प्रज्ञावान्नैवं भाषते॥ ३. आर्यकः - पितामहादिः। षड् वचनदोषाः
...१७७...