________________
ऽऽसुर ४ संमोह ५ भावनालक्षणम्। यदाह -
'कंदप्पदेवकिब्बिसि - अ आभिओगाऽऽऽसुरा य संमोहा ५। एस उ संकिलिट्ठा, पंचविहा भावणा भणिया॥१॥ कंदप्पे कुक्कुइए, दुहसीले आविहांसणकरे । विम्हावंतो अ परं, कंदप्पं भावणं कुणइ॥२॥ नाणस्स केवलीणं, धम्मायरियाण सव्वसाहूणं। भासं अवन्नवायं, किब्बिसि भावणं कुणइ॥३॥ कोऊयभूइकम्मे, पसिणापसिणे निमित्तमाएसी। इड्डिरससायगरुओ, अभिओगं भावणं कुणइ॥४॥ अणुबद्धविग्गहु च्चिअ, संसत्ततवो निमित्तमाजीवी। निक्किवनिरणुकंपो, आसुरिअं भावणं कुणइ॥५॥ उम्मग्गदेसओ म-ग्गनासओ मग्गविपडिवत्ती य। मोहेण य मोहित्ता, संमोहं भावणं कुणइ॥६॥'
(पंचवस्तुकः १६२८, १६३०, १६३६, १६४२, १६४९, १६५५) 'जो संजओवि एया-सु अप्पसत्थासु वट्टई पायं।
सो तविहेसु गच्छइ, सुरेसु भइओ चरणहीणो॥७॥'(आराधनापताका ७२०) इन्द्रियादिपञ्चकषट्के सयत्नो वर्जनविधौ यत्नपरः।
तथा षट्सु कायेषु च पृथ्वीकायादिषु सयत्नो रक्षापरायणः। यदार्षम् – 'पुढविदगअगणिवाऊ,तणरुक्खसबीयगा। तसा य पाणा-जीवुत्ति, इय वुत्तं महेसिणा॥१॥ तेसिं अत्थणजोएणं, निच्चं होयव्वयं सिया। मणसा कायवक्केणं, एवं हवइ संजए॥२॥'
(दशवकालिकसूत्रम् ३३६, ३३७) इत्येवं षट्त्रिंशद्गुणो गुरुर्जयतु। इति गाथार्थः॥४॥ ____ अथ चतुर्थषट्त्रिंशिकासूत्रगाथामाह - १. ड पुस्तके -- हासकरणे अ' इत्यपि। २. ज्ञानादिव्यापारेण रक्षणाय गवेषणाव्यापारेण वा।
...१७६...
षट्सु कायेषु सयत्नः