________________
अपि च - 'मजाइया पंच पमायभेया,पावस्स हेऊ पभणंति छेया। मजं तहिं सव्वअणत्थखाणी, मोहिजए तेण जमेस पाणी॥१॥ जे कामभोगेसु अतित्तचित्ता, अन्नन्ननारीसु दढं पसत्ता। ते बंधणाईसु विडंबणाओ, लहंति पजोयनरेसरु व्व॥२॥ पढंति नाणं चरणं धरंति, धम्मोवएसे भवियाण दिति। तवंति तिव्वं च तवं अणेगे, कसायसत्तू विरला जयंति॥३॥ निद्दापमाएण गलेइ नाणं, हवेई बुद्धीवि य अप्पमाणं। सीयंति सव्वेवि हु धम्मजोगा, वजेह णं तं खलु भव्वलोगा ! ॥४॥ इत्थीकहाई विगहा चउद्धा, धम्मीण एसा धणियं निसिद्धा। रागाइदोसाण जओ निमित्तं, विहीयमाणं मइलेइ चित्तं ॥५॥' इति॥
तथा आस्रवपञ्चकं हिंसा १ ऽलीका २ ऽदत्ता ३ ऽब्रह्म ४ परिग्रहप्रवृत्ति ५ रूपम्। यदाह -
'हिंसा १ ऽलीअ २ मदत्तं ३ च, मेहुणं ४ च परिग्गहो ५।
पावस्स आसवा एए, आगमंमि वियाहिया॥१॥' तद्यतना च निवृत्तिरूपा, सा च व्रतपञ्चकावसरे प्ररूपितैव।
अथ निद्रापञ्चकम्। यथा-निद्रा १ निद्रानिद्रा २ प्रचला ३ प्रचलाप्रचला ४ स्त्यानर्धिपलक्षणम्। यदाह -
'निद्दा १ य निद्दनिद्दा २, पयला ३ तह चेव पयलपयला ४ उ । थीणद्धी ५ अ कमेणं, निद्दापणगं वियाणाहि॥१॥ सुहपडिबोहा निद्दा, निद्दानिद्दा य दुक्खपडिबोहा। पयला ठिओवविट्ठ-स्स पयलपयला उ चंकमओ॥२॥ दिणचिंतिअत्थकरणी, थीणद्धी अद्धचक्किअद्धबला। करिदंतरुक्खसाहा-मिउपिंडसिलाइनाएहिं॥३॥'
कुभावनापञ्चकम्। यथा-कान्दर्पिक १ किल्बिषिका २ ऽऽभियोगिका ३ १. अ पुस्तके ‘अपि च' इति नास्ति। २. अ पुस्तके 'कुव्वंति' इत्यपि॥ ३. ज्ञातैः। आस्रवपञ्चकं, निद्रापञ्चकं, कुभावनापञ्चकम्
...१७५...