________________
'जह जह सुअमवगाहइ, अइसयरस-पसरसंजुअमपुव्वं। तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाए॥१॥ जह जह संवेगरसो, वन्निजइ तह तहेव धन्नाणं। भिजंति खिप्पजलनि-म्मियामकुंभुव्व हिययाइं॥२॥ सुचिरंपि तवं तविअं, चिन्नं चरणं सुपि बहु पढिअं। जइ न हु संवेगरसो, ता तं तुसखंडणं सव्वं॥३॥ तह संवेगरसो जइ, खणंपि न समुच्छलिज दिवसंतो। ता विहलेण किमिमिणा, बज्झाणुट्ठाणकट्टेणं ॥४॥ पक्खंतो मासंतो,छम्मासंतो व वच्छरंतो वा। जस्स न हु हुज तं जा-ण दूरभव्वं अभव्वं वा॥५॥'
(संवेगरंगशाला १३४२, १३४९, १३५१, १३५२, १३५३) इत्येवंविधषट्त्रिंशद्गुणो गुरुर्जयतु। इति गाथार्थः॥३॥ अथ तृतीयषट्त्रिंशिकासूत्रगाथामाह - इंदियविसयपमाया-संवनिद्दकुभावणापणगछक्के। छसु काएसु सजयणो, छत्तीसगुणो गुरू जयउ॥४॥
व्याख्या- इन्द्रियविषयप्रमादास्रवनिद्राकुभावनापञ्चकषट्के षट्सु कायेषु च सयत्न इति षट्त्रिंशद्गुणो गुरुर्जयत्विति सक्षेपार्थः।
विस्तरार्थस्त्वयम्- तत्र इन्द्रियपञ्चकं श्रवणनयनघ्राणरसनस्पर्शनरूपम्। यदाह -
'पंचेव इंदिआइं, लोअपसिद्धाइँ सोयमाईणि। दग्विंदियभाविंदिय-भेअविभिन्नं पुणिक्किक्कं॥१॥ अंतो बहि निवित्ती, तस्सत्तिसरूवगं च उवगरणं।
दग्विंदियमियरं पुण, लद्धवओगेहिं नायव्वं ॥२॥ १. लब्ध्युपयोगाभ्याम्। ...१७२...
इन्द्रियपञ्चकम्