________________
कायंबपुप्फगोलअमसूरअइमुत्तयस्स पुप्फ व। सोअं चक्खू घाणं, खुरप्पपरिसंठियं रसणं॥३॥ नाणागारं फासिं-दियं तु बाहल्लओ अ सव्वाई। अंगुलअसंखभागं, एमेव पिहुत्तओ नवरं॥४॥ अंगुलपुहुत्तरसणं, फरिसं तु सरीरवित्थरं भणिअं। बारसहिँ जोयणेहिं, सोयं परिगिण्हई सहं॥५॥ रूवं गिण्हइ चक्खू, जोयणलक्खाओ साइरेगाओ। गंधं रसं च फासं, जोयणनवगांउ सेसाइं॥६॥ अंगुलअसंखभागं, मुणंति विसयं जहन्नओ मुत्तुं। चक्टुं तं पुण जाणइ, अंगुलसंखिजभागाओ॥७॥ इय नायतस्सरूवो, इंदियतुरए सएसु विसएसु।। अणवरयधावमाणे, निगिण्हई नाणरज्जूहिं॥८॥
(पुष्पमाला २६३, २६४, २६८-२७३) विषयपञ्चकं तु तेषामेवेन्द्रियाणां ग्राह्यं शब्दरूपगन्धरसस्पर्शलक्षणम्। यदार्षम् -
'सोयस्स सदं गहणं वयंति, तं रागहेउं तु मणुन्नमाहु। तं दोसहेउं अमणुन्नमाहु, समो अ जो तेसु स वीयरागो॥१॥ सदस्स जो गेहिमुवेइ तिव्वं, अकालि पावइ से विणासं। रागाउरे हरिणमिउव्व मुद्धे, सद्दे अतित्ते समुवेइ मच्चुं॥२॥ सद्दे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण। न लिप्पइ भवमझे वसंतो, जलेण वा पुक्खरिणीपलासे ॥३॥ चक्खुस्स रूवं गहणं वयंति,तं रागहेउं तु मणुन्नमाहु। तं दोसहेउं अमणुन्नमाहु, समो अ जो तेसु स वीयरागो॥४॥ रूवस्स जो गेहिमुवेइ तिव्वं, अकालियं पावइ से विणासं।
रागाउरे से जह वा पयंगे, आलोगलोले समुवेइ मचुं॥५॥ १. ज्ञाततत्स्वरूपः। २. ब-ड-पुस्तके-'मज्झेऽवि संतो' इत्यपि॥ विषयपञ्चकम्
...१७३...