SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ कजे भासइ भासं, अणवजमकारणे न भासइ य। विगहविसुत्तिअपरिव-जिओ अ जइ भासणासमिओ॥३॥ बायालमेसणाओ, भोअणदोसे य पंच सोहेइ। सो एसणाइ समिओ, आजीवी अण्णहा होइ॥४॥ पुब्विं चक्खुपरिक्खिअ, पमजिउं जो ठवेइ गिण्हइ वा। आयाणभंडनिक्खे-वणाइ समिओ मुणी होइ॥५॥ उच्चारपासवणखेलजल्लसिंघाणए अ पाणविही। सुविवेइए पएसे, निसिरंतो होइ तस्समिओ॥६॥' (उपदेशमाला २९६-३००) तथा स्वाध्यायः पञ्चधा। यथा-वाचना १, पृच्छना २, परिवर्तना ३, अनुप्रेक्षा ४, धर्मकथा ५ चेति। यदुच्यते – 'वायण पुच्छण परिअ-ट्टणा य अणुचिंतणा य धम्मकहा। पंचविहो सज्झाओ, कायव्वो निजरट्टाए॥१॥' तद्विधिश्चैवम् – 'पल्हट्ठियमवटुंभं, तहा पायप्पसारणं। वजिजा विगहं हासं, अहिजंतो सया सुयं ॥१॥' 'आसणगओ न पुच्छिज्जा, नेव सिजागओ कया। आगम्मुक्कडुओ संतो, पुच्छिज्जा पंजलीउडो॥२॥' (उत्तराध्ययनसूत्रम् २२) 'इरिअं सुपडिक्कतो, पसन्नचित्तो अ सुटुपिहिअमुहो। सुत्तं दोसविमुक्कं, सपयच्छेयं गुणे निच्चं ॥३॥ जिणवरपवयणपायड-णपउण-गुरुवयणमुणियसमपुव्वे। एगग्गमणो धणियं, चित्ते चिंतिज सुवियारे॥४॥ सुद्धं धम्मुवएसं, गुरुप्पसाएण सम्ममवबुद्धं। सपरोवयारजणगं, जोग्गस्स कहिज धम्मत्थी॥६॥' तथा संवेगश्चैकविधः, स च श्रद्धासमृद्धमनसां सदागमाभ्याससत्क्रियाचरणादावालादरूपः। यदाह - १. ड पुस्तके - ‘पाणिविही' इत्यपि॥ पञ्चधा स्वाध्यायः, एकविधः संवेगः ...१७१..
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy