SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ धणधन्नाइवत्थूणं, परिग्गहविवज्जणं । तिविहेणावि जोगेणं, पंचमं तं महव्वयं ॥ ६ ॥' तथा व्यवहारपञ्चकम्। यथा - आगमव्यवहारः १, श्रुतव्यवहारः २, आज्ञाव्यवहारः ३, धारणाव्यवहारः ४, जीतव्यवहार ५ श्चेति । यदाह 'आगम सुअ आणा धारणा य जीअं च होइ ववहारो । केवलि-मणोहि-चउदस-दस - नव- पुव्वाइ पढमित्थ ॥ १ ॥ आयारपकप्पाई, सेसं सव्वं सुअं विणिद्दिनं । देसंतरट्ठिआणं, गूढपयालोअणा आणा ॥ २ ॥ गअत्थेणं दिण्णं, सोहिं अवधारिऊण तह चेव । दितस्स धारणा सा, उद्धि अपयधरणरूवा वा ॥ ३ ॥ दव्वाइ चिंतिऊणं, संघयणाईण हाणिमासज्ज । पायच्छित्तं जीयं, रूढं वा जं जहिं गच्छे ॥४॥' तथा आचारः पञ्चधा । यथा - ज्ञानाचारः १, ३, तपआचारः ४, वीर्याचार ५ श्चेति । यदाह - 'नाणंमि दंसणंमि अ, चरणंमि तवंमि तह य विरियम्मि । ( प्रवचनसारोद्धारः ८५४, ८५७, ८५८, ८५९) दर्शनाचारः २, चारित्राचारः आयरणं आयारो, इअ एसो पंचहा भणिओ ॥ १ ॥ ' एतद्विस्तरः षष्ठ्यां षट्त्रिंशिकायां वक्ष्यति । - तथा समितयः पञ्चधा। यथा - ईर्यासमितिः १, भाषासमितिः २, एषणासमितिः ३. आदाननिक्षेपणासमितिः ४ उच्चारादिपरिष्ठापनासमिति ५ श्चेति । 9 यदाह 'इरिआसमिई भासा - -समिई तह एसणाइ समिई य । आयाणाइपमज्जण-समिई परिठवण समिई य ॥१॥ ' 'जुगमित्तंतरदिट्ठी, पयं पयं चक्खुणा विसोहिंतो । अव्वक्खित्ताउत्तो, इरियासमिओ मुणी होइ ॥ २ ॥ १. अव्याक्षिप्त आयुक्तश्च ॥ ...१७०... व्यवहारपञ्चकम्, पञ्चधा आचारः, पञ्चधा समितयः
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy