________________
तत्तो य अहक्खायं खायं सव्वंमि जीवलोगंमि ।
जं चरिऊण सुविहिआ, वच्चंतयरामरं ठाणं ॥ २ ॥ ' ( रत्नसञ्चयः ३९४,३९५ ) 'सामाइयंमि उ कए, चाउज्जामं अणुत्तरं धम्मं । तिविहेणं फासंतो, सामाइयसंजओ स खलु ॥ ३ ॥ छित्तूणं परियागं, पोराणं जो ठवेइ अप्पाणं । धम्मंमि पंचजामे, छेओवट्ठावणो स खलु ॥४॥ परिहरइ जो विसुद्धं, पंचज्जामं अणुत्तरं धम्मं । तिविहेणं फासतो, परिहारियसंजओ स खलु ॥५॥ लोभाणू वेअंतो, जो खलु उवसामओ व खवगो वा । सो सुहुमसंपराओ, अहखाया ऊणओ किंचि ॥६॥ उवसंते खीणंमि व, जो खलु कम्मंमि मोहणिज्जंमि । छउमत्थो व जिणो वा, अहखाओ संजओ स खलु ॥७॥ ' (सम्बोधप्रकरणम् ७६१, ७६३, ७६५, ७६७, ७६९) तथा व्रतानि साधूनां पञ्चैव प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रह
विरतिरूपाणि महाव्रतानि । यदाह -
"
'पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव ।
सव्वनिवित्तीइ जई - ण हुंति पंचेव य वयाई ॥ १ ॥ तसाणं थावराणं च, जं जीवाणमहिंसणं । तिविहेणावि जोगेणं, पढमं तं महव्वयं ॥ २ ॥ कोहलोहाइओ वावि, मुसावायस्स वज्जणं । तिविहेणावि जोगेणं, तं च बीयं महव्वयं ॥ ३ ॥
१
सुहुमं बायरं वावि, परदव्वं नेव गिण्ह । २ तिविहेणावि जोगेणं, तं च तइयं महव्वयं ॥४॥
३
'ओरालि अवेउव्विअ, परिवज्जेइ मेहुणं ।
तिविहेणावि जोगेणं, तं चउत्थं महव्वयं ॥ ५ ॥
१. पुस्त 'सचित्ताचित्तवत्थूणं जमदिण्णाण वज्जणं' इत्यपि । २. ब पुस्तके तं' इत्यपि। ३. ब पुस्तके - 'दिव्वमणुस्सतेरिच्छं, मेहुणस्स विवज्जणं' इत्यपि ॥
पञ्च महाव्रतानि
-
-
'तइयं
...१६९...