SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वं भवति। कस्यचिज्जीवस्य औपशमिकसम्यक्त्वात्प्रपततोऽनन्तानुबन्ध्युदयात् कलुषितस्यापि मिथ्यात्वमप्राप्तस्य वमनवद्विरसतत्त्वरसास्वादनेन सास्वादनसम्यक्त्वं भवति । तथा चाह - 'मिच्छाइखए खइओ, सो सत्तगि खीणि ठाइ बद्धाऊ । चउतिभवभाविमुक्खो, तब्भवसिद्धी उ (द्धिउ ) इअरो उ ॥ १ ॥ ' - (सम्यक्त्वस्वरूपकुलकम् १८ ) 'अप्पुव्वकयतिपुंजो, मिच्छमुइण्णं खवित्तु अणुइनं । उवसामिय अनिअट्टी करणाउ परं खओवसमो ॥ २ ॥ ' (सम्यक्त्वस्वरूपकुलकम् १६ ) 'वेअगसम्मत्ती पुण, कए दुपुंजक्खयंमि तइयस्स । खयकालचरमसमए सुद्धाणुअवेअणे होई ॥३॥' 'अकयतिपुंजो ऊसरदवईलियदड्डरुक्खनाएहिं । अंतरकरणुवसमिओ, उवसमिओ वा ससेणिगओ ॥ ४ ॥ ' ( सम्यक्त्वस्वरूपकुलकम् १७ ) 'उवसमअद्धाए ठिओ, मिच्छमपत्तो तमेव गंतुमणो । संमं सासायंतो, सासायणिमो इमो होइ ॥ ५ ॥ ' ( षडशीतिभाष्यम् ३) 'अंतमुहुत्तोवसमो, छावलि सासाणु वेअगो समओ । साहिअतित्तीसायर, खइओ दुगुणो खओवसमो ॥६॥' (सम्यक्त्वस्वरूपकुलकम् २१) 'उक्कोसं सासायण, उवसमिआ हुंति पंचवाराउ | वेअगखयगा इक्कसि, असंखवारा खओवसमो ॥७ ॥' (सम्यक्त्वस्वरूपकुलकम् २२) तथा पञ्चविधं चारित्रम् । यथा - सामायिकं १, छेदोपस्थापनीयं २, परिहारविशुद्धिकं ३, सूक्ष्मसम्परायं ४, यथाख्यातं ५ चेति । यदुक्तम् - ३ 'सामाइ यत्थ पढमं, छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं, सुहुमं तह सम्परायं च ॥ १ ॥ १. ड - पुस्तके 'सम्मत्तं ' । २. ड - पुस्तके - 'वेअगो' । ३. अ-पुस्तके - 'सामाइ इत्थ' ॥ ...१६८... पञ्चविधं चारित्रम्
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy