________________
+ सिद्धान्तसार
(४) गह ववदारो तिविहं वत्तवयं इबइ तं ससमय-वत्तवयं परसमय-वत्तवयं ससमय-परसमय-वत्तवयं. उधुसु 5विहं वत्तवयं इबई तं0 ससमय-वत्तवयंच परसमय-वत्तवयंच, तबणं जासा ससमय-वत्तवया सासमयं पाविज्ञा जासा परसमय-वत्तवयासा परसमयपविठा तम्मा दुविहा वत्तबया नजि तिविदा वत्तवया. तिषिद सदन्नया एगं संसमयं वत्तं श्वंति. नवि परसमय-वत्तवया नबि ससमय-परसमय-वत्तबया, कम्मा जम्मा परसमए अणहे अदेन असब्जावे असंकिरिए जमगो अणुवएसे मिगमि दसणंमि तिकडे तम्मा सव्वा ससमय-वत्तवया नदि परसमय-वत्तवया नवि उन्नयसमय-वत्तवया. सेतं वत्तवया॥
अर्थः-से केवी ते व वक्तव्यता ? प्रश्नोत्तर. त्यां अध्ययना. दिकने विषे प्रति अवयव यदा संभव प्रति नियम एकार्थनुंज वखाणवू, तेने वक्तव्यता कहीए. ते वक्तव्यता ति त्रण प्रकारे पं० परुपी तं ते कहेः- स० स्वसमय वक्तव्यता, प० परसमय वक्तव्यता अने स० प० स्वसमय परसमय वक्तव्यता. से केवी ते सस्वसमय वक्तव्यता? प्रश्नोत्तर. ज० ज्यां जेने विषे स० पोतानो सिद्धान्त आ० वखाणे, यथा पंचास्ति काय, धर्मास्तिकाय इत्यादिक. तथा प० प्रज्ञापीये (जणावीए) यथा ते लक्षण धर्मास्तिकाय इत्यादिक, तथा प० परुपे ते धर्मास्तिकाय अ. शंख्यात प्रदेशरुप इत्यादिक. तथा दं० सामान्य स्वरुपथकी देखामे ते धर्मास्तिकाय वर्णादिक रहित इत्यादिक तथा नि० अष्टान्तछारेकर) देखामीये. जेम माडलांनी गतिनो उपष्टंनक (धार) जलादिक इत्यर्थः उ० उपनयघारेकर। देखामोयें. यथा जेम जीव पुद्गलने धर्मास्तिकाय गतिनो नपष्टंजन , इत्यादिक निरदेश मात्राने देखामवे करी एम वखाणबु. से० ए स्वसमय वक्तव्यता कहो. से केवी ते पण परसमय-व