________________
EEEEEEEEEEE
mammeenasammanmmmm 1291912 सामाचारी , छ जो सयमेव भीओ वेयावच्चं करेइ आयरिओ । तेण णियपाणिण च्यिय सीसा कज्जंति अविणीआ ॥११॥
यो गुरुः शिष्येभ्यो वैयावृत्यादिदाने क्रोधादिकषायसंभवं विचिन्त्य भीतः सन् स्वयमेव स्वस्य सर्वाणि कार्याणि कुरुते । शिष्येभ्यो न किमपि कार्यं प्रददाति । स तु निजेनैव हस्तेन शिष्यानविनीतान्करोति । अविनीताश्च ते दुर्गतिं गच्छन्ति, तन्निमित्तं त्वयं गुरुरिति तस्यापि महानर्थः संभवत्येव । ___शिष्या हि परमपदप्राप्त्यर्थं सर्वविरतिं गृहीतवन्तः । अतस्ते मोक्षमार्गस्य साधका एव । न तु ते प्रथमत एव विनयादिकार्येषु प्रवीणा भवन्ति । न चैतावन्मात्रेण तेऽयोग्या भवन्ति । किन्तु गुरोः सकाशात्सम्यशिक्षा प्राप्नुवन्तस्ते क्रमशः सर्वगुणसंपन्ना गौतमस्वामिसदृशा भवन्ति । तस्माद्गुरुणाऽवश्यं धैर्यं धर्तव्यम् । शिष्याणां मन्दादिक्षयोपशमं वैयावृत्यादियोगेषु रुचिं स्वस्यादेयतादिकञ्च सम्यग्ज्ञात्वा येन प्रकारेण ते दीर्घेणापि कालेन विनीता भवन्ति, तथैव प्रवर्तितव्यम् । यदि च गुरुरधीरो भूत्वा प्रतिपादितप्रकारेण शिष्यानुपेक्ष्य स्वयमेव सर्वाणि कार्याणि कुर्यात् । तदा तु तच्छरणे समागतानां शिष्याणां शरणध्वंस एव स्यात् । शरणरहितानान्तु तेषां सरलहृदयानां का दशा भवेत् ? तस्माद्यथा यथा तेषां हितं भवेत् तथा तथा कर्तव्यम् । ये तु सर्वथैवाऽयोग्या इव लक्ष्यन्ते, तेषान्तु त्याग एव कर्तव्यः, तदसंभवे पुनरुपेक्षैव कर्तव्या, न तु सर्वेषां शिष्याणामिति निष्कलंको मार्गः । ___ तथा यदि गुरुः स्वयमेव सर्वाणि कार्याणि कुर्यात् तदाऽन्येऽपि दोषाः भवेयुः । तथा हि - अहोरात्रं वस्त्रप्रतिलेखनादिकार्येषु मग्नो गुरुः सूत्रपाठमर्थचिन्तनं च कर्तुं न शक्नोतीति क्रमशस्तेषां विस्मरणमपूर्वार्थप्राप्त्यभावश्च स्यात् । तथा कदाचित्कश्चिद् वादी राजा श्रेष्ठी वा तत्र समागच्छेत्, ते तु प्रभूतेष्वपि शिष्येषु सत्सु से गुरुं वस्त्रप्रतिलेखानिकार्यं कुर्वन्तं दृष्ट्वा जिनशासनं प्रति विपरीतपरिणामा भवेयुः । यथा "अनीश्वरा एते प्रव्रजिताः, यत्र महानपि गुरुस्तुच्छकार्याणि करोति, तज्जिनशासनस्य व्यवस्थैव नास्ति" इति । तथा गुरुर्गच्छान्तर्वतिनां सर्वेषां साधूनां पालनं करोति, यदि च एव गुरुः सततं कार्येषु व्यापारवान् भवेत् तदा स गच्छवर्तिनां साधूनां पालनादिकरणं कथं कुर्यात् ? तथा विहारकरणादिना समागतानां प्राधुर्णकानां स्वागतभक्तिवैयावृत्यादिकं कथं स्यात् ? तस्मात् गच्छाचार्येण स्वयं न स्वकार्याणि कर्तव्यानि । किन्तु शिष्येभ्यो दातव्यानि । शिष्यैरपि सततमप्रमत्तभावेन गुरूणां वैयावृत्यादिकं स्वयमेव कर्तव्यम् । यदि हि गुरवः प्रसन्ना भवेयुः, तदा ते समग्रस्यापि गच्छस्य सम्यक्पालनं कुर्यः। अपर्वार्थचिन्तनकरणानन्तरं वाचनादिना समग्रगच्छाय: तमर्थं दद्युः । जिनशासन-प्रभावनाजनकानि महान्ति कार्याणि कुर्युः । इत्थञ्च यतः समग्रोऽपि गच्छो गुर्वधीनः, समग्रस्यापि गच्छस्य जिनशासनस्य च हितं गीतार्थाचार्यप्रसन्नताधीनं, तस्मात् शिष्यैः कदापि गुरुभक्तौ लेशोऽपि प्रमादो न कर्तव्यः इति उपदेशः ॥११॥ ___ गुरो ! ज्ञातं मया सर्वोऽपीच्छाकारसामाचारीपदार्थः, अनुग्रहः कृतो मयि भवद्भिः । किन्त्वन्तिमं प्रश्न करोमि । “अहमिच्छया भवदनुज्ञया भवदर्थं गोचरीमानयामि"इतीच्छाकारं कृत्वा निर्गतस्य साधोर्लब्ध्यभावाद्यदि तत्साधुप्रायोग्यमशनदिकं प्राप्तं न भवेत्तदा तेन कृतः इच्छाकारप्रयोगो निष्फल एव किं न भवेत् ?
BEEEE
SEEEEE'
महामहोपाध्याय यशोविजयविरचितसामाचारीप्रकरणग्रन्थानुसारिणी दशविध चक्रवालसामाचारी . २०३ PressRESTHESISE6888888888888888888888888888888888888888888888RRRRRREERB