________________
તથાકાર સામાચારી
प्रस्तुतायां 'वायण' इत्यादिगाथायां 'तहा पडिसुणणाए' इत्यत्र = उत्तरार्धे । गुर्वाज्ञाग्रहणं चूर्णो दृश्यते । चूर्णिकारेण प्रतिश्रवणायाः अर्थः 'अमकुं कार्यं कुरु' इत्यादिगुर्वाज्ञारूपः प्रतिपादितः । तत्रैव चूर्णौ मतान्तरमपि प्रतिपादितम् । तदेव दर्शयति अयं चेच्छाकारसामाचारीविषयः । केषाञ्चिदिदं मतं यदुत प्रतिपादितगुर्वाज्ञायां ' तथा ' प्रयोगः न तथाकारसामाचारी, किन्तु इच्छाकारसामाचार्येव । ततश्च प्रतिश्रवणापदस्य प्रकृतगुर्वाज्ञारूपः अर्थः न युक्तः । तस्मात् तथा शब्दं 'एतद्' इत्यत्र योजयित्वा 'अवितहमेयं ति तहा' इत्यत्र 'अवितहमेयं तहति' इति अन्वयं कृत्वा तदुत्तरप्रतिश्रवणापदं = 'अवितहमेयं ति तहा पडिसुणणाए' इत्यत्र 'तहा' पदोत्तरं दृश्यमानं 'पडिसुणणाए' इति पदं उपदेशादिपदसंबंधशालि = 'उपदेश' इति पदे 'सुत्तअत्थकहणाए' इति पदे च अन्वयं प्राप्नोति । ततश्चायमर्थो भवति यदुत 'वाचनाप्रति श्रवणायां उपदेशप्रतिश्रवणायां सुत्रार्थकथनस्य प्रतिश्रवणायां च 'अवितथमेतद्, तथैतद्' इति यद्भणनं तत् तथाकारः उच्यते " इति । ← इदञ्च मतं चूर्णिकारेण स्वयमेव चूर्णौ प्रतिपादितम् ।
આ ગાથાનો અર્થ કરવામાં ઘણા મતો છે.
यूर्णिमां धुं छे} “थोथा पाहनी श३खातमां ने “तहा पडिसुणणाए” शब्द छे तेनो अर्थ “तु आ કામ કર” એવી ગુરુ વડે કરાતી આજ્ઞા – એમ કરવો. એમાં પણ તદ્દત્તિ કરવું એ તથાકાર સામાચારી છે.
એ જ ચૂર્ણિમાં મતાંતર દેખાડતા કહ્યું છે કે “તું આ કામ કર” એવી ગુરુની આજ્ઞા તો ઈચ્છાકા૨ સામાચારીનો વિષય છે અર્થાત્ “હું આપનું કામ ઈચ્છાથી કરીશ” એમ ત્યાં ઈચ્છાકા૨ જ શિષ્ય કરવાનો છે. तथाार साभायारीनो से विषय ४ नथी. खेटले “तहा पडिसुणणाए" नो अर्थ गुर्वाज्ञा ४२वो उचित नथी.
परंतु या प्रमाणे अर्थ ऽ२वी. "अवितहमेयं ति तहा" खेम के सजेस छे खेमां "अवितहमेयं तहा ति भ एतद् पछी 'तथा' शब्द भेडी हेवो अने से “तहा” पछीनो ने 'पडिसुणणाए' शब्द छे. जेने उवएसे, सुत्त - अत्थकहणाए... खेम जेनी साथे भेडवो. खेटले अर्थ या प्रमाणे थशे → “वायनाना श्रवामां ઉપદેશના શ્રવણમાં, સૂત્રાર્થકથનના શ્રવણમાં “આ અવિતથ છે” એ માટે જે “તથા” બોલાય એ તથાકાર
उहेवाय ←
यशो. तदन्ये पुनर्यथोक्तमेवार्थं व्याचक्षत इत्यपि तत्रैव । पञ्चाशके पुनरत्र चतुर्थपादस्यादौ 'अविगप्पेणं' इति परावृत्त्या लिखितमिति द्रष्टव्यम् ॥३१॥
चन्द्र. तदन्ये पुनः = प्रतिपादितमतान्तरानुयायिभ्यः सकाशात् अन्ये पुनः यथोक्तमेवार्थं = चूर्णिकारेणोक्तमेवार्थं व्याचक्षते = कथयन्ति इत्यपि = न केवलं मतान्तरं, किन्तु अधुनैव यत्कथितं तदपि तत्रैव = चूर्णौ एव ।
यथा हि कुत्रचित्पदार्थे चिन्त्यमाने चैत्रः कथयेत् - ममाभिप्रायस्तु अयमस्ति, मैत्रस्याभिप्रायस्तु मदभिप्रायाद् भिन्नः, विजयस्य अभिप्रायस्तु मदभिप्रायरूप एवेति । एवं चूर्णिकारेणापि कथितं यत् ममाभिप्रायोऽयं, अन्येषां तुमदभिप्रायाद् भिन्नोऽभिप्रायः । इतरेषां पुनः मदभिप्रायसदृश एवाभिप्राय इति ।
पञ्चाशके श्रीहरिभद्रसूरिभिः मूलगाथायाः चतुर्थपादस्य परावर्तनं कृतं अस्ति । तदेवाह पञ्चाशके पुनरत्र મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૧૩૧