________________
१९८
गुरुतत्त्वसिद्धिः ममैतदिति मन्यते पीढफलकप्रतिबद्धः ऋतुबद्धेऽपि तत्सेवनासक्त इत्यर्थः गृहसरणेषु भवननीवेषु, गृहस्मरणेषु, वा पूर्वोपभुक्तचिन्तनेषु प्रसज्यते घटते, विहरति च सकिञ्चनो हिरण्यादियुक्तस्तथाऽपि रिक्तो निर्ग्रन्थोऽहमिति प्रकाशयनिति ।।३५७॥
नहदंतकेसरोमे जमेइ उच्छोलधोयणो अजओ । वाहेइ य पलियंकं अइरेगपमाणमत्थुरइ ।।३५८॥
‘णह०' गाहा, नखदन्तकेशरोमाणि यमयति राढया समारचयतीत्यर्थः, उत्सोलनया प्रभूतोदकेनायतनया धावनं हस्तपादादिक्षालनं यस्यासावुत्सोलधावनो अत एवायतो गृहस्थकल्पत्वाद्, वाहयति च परिभुङ्क्ते पल्यङ्कमतिरेकप्रमाणं संस्तारकोत्तरपट्टकादतिरिक्तम् अत्थुरइ त्ति आस्तृणाति संस्तारयतीत्यर्थः ।।३५८।।
सोवइ य सव्वराई, नीसठुमचेयणो न वा झरइ । न पमज्जंतो पविसइ, निसीहियावस्सयं न करे ।।३५९।।
'सोवइ' गाहा, स्वपिति च सर्वरात्रिं 'नीसटुं' ति निःप्रसरमचेतनः काष्ठवत् 'न वा झरइ' त्ति स्वाध्यायं न करोतीत्यर्थः, न प्रमृजन् रजोहरणेन प्रविशति वसतौ तमसीति गम्यते, नैषेधिकीं प्रविशन्नावश्यिकां निर्गच्छन्न करोतीति ।।३५९।।
पायपहे न पमज्जइ, जुगमायाए न सोहए इरियं । पुढविदगअगणिमारुय-वणस्सइतसेसु निरविक्खो ।।३६०।।
‘पाए' गाहा, पादौ पथि मार्गे रजोदिग्धौ विजातीयपृथिवीसंक्रमे न प्रमार्जयति, युगमात्रया दृष्ट्येति गम्यते, न शोधयति ईर्यतेऽस्यामिति ईर्या तं गच्छन् वर्तनीमित्यर्थः पृथिव्युदकाग्निमारुतवनस्पतित्रसेषु एतद्विषये निरपेक्षः, तदुपमर्दनं कुर्वन् निःशङ्क इति ।।३६०॥
सव्वं थोवं उवहिं, न पेहए न य करेइ सज्झायं । सद्दकरो झंझकरो, लहुओ गणभेयतत्तिल्लो ।।३६१।।
'सव्वं' गाहा, अपि शब्दस्य लुप्तनिर्दिष्टत्वात् सर्वस्तोकमप्युपधिं मुखवस्त्रादिकं न प्रेक्षते न च करोति स्वाध्यायमुक्तमेवेदमिति चेन्न, तत्र रात्रावत्र तु दिवापीति विशेषः, यदि वा तत्र गुणनमिह वाचनादिकमिति शब्दकरो रात्रौ सुप्ते जने बृहच्छब्दकरणशीलः झंझा कलहस्तत्करो राटिप्रिय इत्यर्थः । लघुरेव लघुकस्तुच्छत्वाद्गणो गच्छस्तस्य भेदः परस्परं चित्तविश्लेषस्तस्मिन् 'तत्तिल्लो' त्ति तप्तिमान् गणभेदतप्तिमान् गच्छविघटनतत्पर इत्यर्थः ।।३६१।।
खित्ताईयं भुंजइ, कालाईयं तहेव अविदिन्नं । गिण्हइ अणुइयसूरे, असणाई अहव उवगरणं ॥३६२।।
'खेत्ता०' गाहा, क्षेत्रातीतम् अतिक्रान्तद्विगव्यूतं भुङ्क्तेऽशनादीति सम्बन्धः, कालातीतं ग्रहणकालात् पौरुषीत्रयातिवहनेन, तथैवाविदत्तं गृह्णात्यनुदिते सूरेऽशनाद्यथवोपकरणं वस्त्रादि भगवद्भिरननुज्ञातत्वादिति ॥३६२।।
ठवणकुले न ठवेई, पासत्थेहिं च संगयं कुणइ । निच्चावज्झाणरओ, न य पेहपमज्जणासीलो ।।३६३।।