________________
१९४ गुरुतत्त्वसिद्धिः
-ON कादाचित्कत्वाच्च । नवरं केवलमयं विशेषः-सत्त्वेन-कषायसत्तया । अप्रमत्तयतयोऽपि सप्तमगुणस्थानवर्तिनोऽपि कषायकुशीला भण्यन्ते। अत एवंभूताः कषायकुशीला अपि यावत्तीर्थं भवन्तीति भावः ।।१७५।।
(३०) पृ. ८५ पं. ५
(धर्मरत्नप्रकरण) ननु किं चरित्रवतोप्यसद्ग्रहः संभवति ? मतिमोहोऽपि कुत इति चेदुच्यते - विहि उज्जमवनयभयउस्सगवववायतदुभयगयाइं । सुत्ताई बहुविहाइं, समए गंभीरभावाइं ।।१०६।।
विधिश्च उद्यमश्च वर्णकश्च भयं चोत्सर्गश्चापवादश्च तदुभयं चेति द्वन्द्वस्तस्य च स्वपदप्रधानत्वाद्गतानीति प्रत्येकमभिसंबध्यते, सूत्राणि च विशेष्याणि । ततश्चैवं योज्यते - कानिचिद्विधिगतानि सूत्राणि सन्ति, यथा -
'संपत्ते भिक्खकालंमि असंभंतो अमुच्छिओ । इमेण कमजोएण, भत्तपाणं गवेसई' ।। इत्यादीनि पिण्डग्रहणविधिज्ञापकानि । कानिचिदुद्यमसूत्राणि, यथा - 'दुमपत्तए पंडुयए, जहा निवडइ राइगणाण अच्चए । एवं मणुयाण जीवियं, समयं गोयम! मा पमायए' ।। इत्यादीनि । तथा - "वंदइ उभओ कालंपि चेइयाइं थयथुईपरमो । जिणवरपडिमा घरधूयपुप्फगंधच्चणे जुत्तो ।।१॥"
कालनिरूपणस्योद्यमहेतुत्वान्न पुनरन्यदाऽपि चैत्यवन्दनं न धर्मायेति । वर्णकसूत्राणि चरितानुवादरूपाणि । यथा द्रौपद्या पुरुषपञ्चकस्य वरमालानिक्षेपः, ज्ञाताधर्मकथाद्यङ्गेषु नगरादिवर्णकरूपाणि च वर्णकसूत्राणि । भयसूत्राणि नारकादिदुःखदर्शकानि । उक्तं च -
'नरएसु मंसरुहिराइवन्नणं, जं पसिद्धिमित्तेण । भयहेउ इहर तेसिं वेउब्बियभावओ न तयं ।।१।।' अथवा दुःखविपाकेषु पापकारिणां चरितकथनानि भयसूत्राणि । तद्भयात्प्राणिनां पापनिवृत्तिसंभवात् ।
उत्सर्गसूत्राणि - 'इच्चेसिं छण्हं जीवनिकायाणं नेव सयं दंडं समारंभेज्जा ।' इत्यादि षड्जीवनिकायरक्षाविधायकानि । अपवादसूत्राणि प्रायश्छेदग्रन्थगम्यानि । यद्वा -
'न यालभेज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा । इक्कोवि पावाइं विवज्जयंतो, विहरिज्ज कामेसु असज्जमाणो ।।' इत्यादीन्यपि । . तदुभयसूत्राणि येषूत्सर्गापवादौ युगपत्कथ्यते । यथा - 'अट्टज्झाणाभावे संमं अहियासियव्दओ वाही । तब्भावपि उ विहिणा, पडियारपवत्तणं नेयं ।।१।।' एवं 'सूत्राणि बहुविधानि' स्वसमय-परसमय-निश्चय-व्यवहार-ज्ञान-क्रियादिनानानयमतप्रकाशकानि