________________
१६८
गुरुतत्त्वसिद्धिः
ततस्तं सिंहासनेऽवस्थाप्य स्वयं भूमिष्ठो विहितकरमुकुलस्तामेकवारया जग्राहेति । अत्र कथानकम् - रायगिहे नयरे रायसिरिकुलमंदिरं, सेणिओ राया, चिल्लणा सयलंतेउरप्पहाणा से भारिया, अभओ मंती य । अन्नदियहम्मि भणिओ राया चिल्लणाए ‘एगखंभं पासायं मे कुणसु,' राइणा वि समाइट्ठो अभओ, तेण वि भणिओ वडूई, तेण वि अडवीए भमंतेण दिवो थंभनिमित्तं सव्वलक्खणसंजत्तो रुक्खो । कओववासेण वड्डइणा गंतूण गंध-पुप्फ-धूव-बलिपुव्वयं अहिवासियम्मि रुक्खे उद्दरिसियं अभयस्स रुक्खवासिणा वंतरेण मा रुक्खे छिंदह अहं रन्नो एगखंभं पासायं सव्वोउयं चाऽऽरामं सव्ववण-जाइपुष्फफलउववेयं करेमि ।
ओ आणाविओ वड्डइओ देवेण वि निव्वत्तियाणि दोनि वि । एवं च ताण जीवलोगसुहमणुहवंताण समइक्कंतो कोइ कालो । अत्रया तन्नयरनिवासिणो विज्जासिद्धपाणाहिवस्स भारियाए उप्पनो अंबयफलेसु डोहलो, तियसकयनरिंदारामं च मोत्तूण नत्थि अन्नत्थ अंबाणि, तओ दुवारट्ठिएण उण्णामणिपच्चोण्णामणिविज्जाहिं गहियाणि मायंगेण अंबयफलाणि । पभाए य दिट्ठो विलुत्तफलो आरामो, निवेइयं सेणियस्स-देव ! पविट्ठस्स निग्गयस्स वा चिण्हाणि पयाणि वा न दीसंति विलुत्ते वि आरामे, अव्वो जस्सेरिसी अमाणुसा सत्ती तस्स न किंचि असक्कणिज्जाणुट्ठाणमत्थि चिंतितेण भणिओ राइणा अभओझत्ति लहसु चोरं जइ जीविएण कज्जं, 'महापसाउ' त्ति भणंतो गवेसिउं पयट्टो आरामुज्जाणदेवकुलाइसु, वोलीणाणि कइवयवासराणि न दिट्ठो चोरो, अन्नदियहम्मि निव्वत्तियपुवरंगं नट्टियमुदिक्खमाणं पिच्छणयं पिच्छिऊण भणिया रंगजणा अभएण-भो भो ! जाव नट्टिया आगच्छइ ताव इक्कमक्खाणयं निसुणेह । तओ कहिउमाढत्तो-वसंतपुरे नयरे जोण्णसिट्ठिणो दरिद्दस्स वड्डकुमारी दुहिया सा य मयणच्चणत्थं वरवरणत्था आरामे चोरियाए कुसुमाइं उच्चिणंती गहिया मालायारेण, तीए भणियं मा मं कुमारिं विणासेसु मए सरिसा अत्थि ते धूया भगिणी भागिणेईओ, तेण भणियं-जइ उब्बूढमित्ता भत्तुणा अपरिभुत्ता मम समीवमागच्छसि, तओ भे मोक्खो नत्रह त्ति । ‘एवं' ति पडिवज्जिऊण गया नियय-भवणं । पसत्थवासरे य उब्बूढा एसा । इत्थंतरम्मि अत्थमिओ दिणयरो, उच्छलिओ तमो, उग्गओ मियंको, सा वि पत्ता वासहरं भणिओ य भत्तारो मए मालागारस्स वयणं पडिवनं परिणीयमित्ताए मम पासे आगंतव्वं तं करेमि, तए पट्टविया, 'अहो ! सच्चपइन्ना एस' त्ति मण्णमाणेण पट्टविया पइणा, पहं च वच्चंती सव्वालंकारविभूसिया दिट्ठा तक्करहिं, सब्भावे कहिए आगच्छंती मुसिस्सामो त्ति मुक्का पुणोवि अच्चंतछुहियेण दिट्ठा रक्खसेण सब्भावे कहिए तेण वि मुक्का, तओ पत्ता आरामे, दिट्ठा मालायारेण, भणियं चऽणाए-एसा सा अहमागया 'अहो ! सच्चपइन्ना महासई य एसा' भावितेण पाएसु निवडिऊण मुक्का मालायारेण पत्ता रक्खससमीवं, कहिओ मालायारवुत्तंतो, अव्वो महाणुभावा एसा जा मालायारेण वि उवणया मुक्का, तओ पाएसु पडिऊण पट्टविया रक्खसेण पत्ता तक्करसमीवं, सब्भावे निसुए मुक्का तक्करहिं पि पत्ता पइसमीवं कहिओ सव्वो वि वुत्तंतो । तओ तीए सह विसयसुहमणुहवंतस्स वोलीणा रयणी कयं गोसकायव्वं, उग्गओ दिवसयरो त्ति । अवि य- छंदट्ठियं सरूवं, समसुहदुक्खं अनिग्गयरहस्सं । थन्ना सुत्तविउद्धा, मित्तं महिलं च पिच्छंति । एवं भाविंतेण कया सव्वस्स सामिणी । ता साहेह केण दुक्करं कयं ? तओ ईसालुएहिं भणियं पइणा जेण जीवियाओ वि वल्लहा नववहू अवेलाए पुरिससमीवं पट्टविया । पाणेण भणियं तक्करहिं दुक्करं कयं जेहिं तीए वेलाए ससुवण्णा मुक्का, छुहालुएहिं भणियं रक्खसेण दुक्करं कयं जेण अच्चंतछुहिएणावि न भक्खिया, पारदारिएहिं भणियं मालायारेण दुक्करं कयं जेण तीए वाराए सयंवरा पत्ता मुक्का, तओ गिहाविओ अभएण 'तक्करो' त्ति काऊण मायंगो, पुच्छिओ अभएण-कहं तए विलुत्तो आरामो ?, तेण