SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६२ गुरुतत्त्वसिद्धिः एताइँ अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे । ण भवति पवयणभत्ती, अभत्तिमंतादिया दोसा ॥४५४९।। 'एतानि' वाङ्नमस्कारादीनि पार्श्वस्थादीनां 'यथाऽहैं' यथायोग्यमर्हदेशिते मार्ग स्थितः सन् कषायोत्कटतया यो न करोति तेन प्रवचने भक्तिः कृता न भवति, किन्तु अभक्तिमत्त्वादयो दोषा भवन्ति; तत्राऽज्ञाभङ्गेन भगवतामभक्तिमत्त्वं भवति, आदिशब्दात् स्वार्थपरिभ्रंशः चारिक-हेरिकाद्यभ्याख्यानप्राप्तिः बन्धनादयश्च दोषा भवन्ति ।।४५४९।। कानि पुनस्तेषां वन्दने कारणानि ? इत्याहपरिवार परिस पुरिसं, खित्तं कालं च आगमं नाउं । कारणजाते जाते, जहारिहं जस्स कायव्वं ।।४५५०।। परिवार पर्षदं पुरुषं क्षेत्रं कालं च आगमं ज्ञात्वा तथा कारणानि-कुल-गणादिप्रयोजनानि तेषां जातं-प्रकारः कारणजातं तत्र 'जाते' उत्पन्ने सति 'यथार्ह' यस्य पुरुषस्य यद वाचिकं कायिकं वा वन्दनमनुकूलं तस्य तत् कर्त्तव्यम् ।।४५५०॥ अथ परिवारादीनि पदानि व्याचष्टेपरिवारो से सुविहितो, परिसगतो साहती व वेरग्गं । माणी दारुणभावो, णिसंस पुरिसाधमो पुरिसो ॥४५५१॥ 'से' तस्य पार्श्वस्थादेर्यः परिवारः सः ‘सुविहितः' विहितानुष्ठानयुक्तो वर्त्तते । 'पर्षदि गतो वा' सभायामुपविष्टः 'वैराग्यम्' इति कारणे कार्योपचारात् संसारवैराग्यजनकं धर्म स कथयति येन प्रभूताः प्राणिनः संसारविरक्तचेतसः सञ्जायन्ते । तथा कश्चित् पार्श्वस्थादिः स्वभावादेव 'मानी' साहङ्कारः तथा 'दारुणभावः' रौद्राध्यवसायः 'नृशंसो नाम' क्रूरकर्मा अवन्द्यमानो वध-बन्धादिकं कारयतीत्यर्थः, अत एव पुरुषाणां मध्येऽधमः पुरुषाधमः एतादृशः पुरुष इह गृह्यते ।।४५५१।। लोगपगतो निवे वा, अहवण रायादिदिक्खितो होज्जा । खित्तं विहमादि अभावियं व कालो यऽणाकालो ।।४५५२।। यद्वा 'लोकप्रकृतः' बहुलोकसम्मतः, 'नृपप्रकृतो वा' धर्मकथादिलब्धिसम्पन्नतया राजबहुमतः, 'अहवण'त्ति अथवा राजादिदीक्षितोऽसौ शैलकाचार्यादिवद्, एवंविधः पुरुष इह प्रतिपत्तव्यः । क्षेत्रं नाम विहादिकमभावितं वा । विहं-कान्तारम्, आदिशब्दात् प्रत्यनीकाद्युपद्रवयुक्तम्, तत्र वर्तमानानां साधूनामसावुपग्रहं करोति । 'अभावितं नाम' संविग्नसाधुविषयश्रद्धाविकलम्, पार्श्वस्थादिभावितमित्यर्थः, तत्र तेषामनुवृत्तिं विदधानः स्थातव्यम् । कालश्च ‘अणागालो' दुष्काल उच्यते, तत्र साधूनां वर्तापनं करोति । एवं परिवारादीनि कारणानि विज्ञाय कृतिकर्म विधेयम् ।।४५५२।। आगमग्रहणेन च द्वारगाथायां दर्शन-ज्ञानादिको भावः सूचितः, अतस्तमङ्गीकृत्य विधिमाहदसण-नाण-चरितं, तव-विणयं जत्थ जत्तियं जाणे । जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं ।।४५५३॥ दर्शनं च-निःशङ्कितादिगुणोपेतं सम्यक्त्वं ज्ञानं च-आचारादि श्रुतं चारित्रं च
SR No.022195
Book TitleGurutattva Siddhi
Original Sutra AuthorN/A
AuthorBhavyasundarvijay
PublisherJingun Aradhak Trust
Publication Year2015
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy