________________
परिशिष्ट-१
१५७
वायाइ नमुक्कारो, हत्थुस्सेहो अ सीसनमणं च । संपुच्छण अच्छण छोभवंदणं वंदणं वा वि ।।१५१।।
'वायाए'त्ति । बहिरागमनपथादिषु दृष्टस्य पार्श्वस्थादेर्वाचा नमस्कारः क्रियते-वन्दामहे भगवन्तं वयमित्येवमुच्चार्यत इत्यर्थः । अथासौ विशिष्टतर उग्रतरस्वभावो वा ततो वाचा नमस्कृत्य 'हस्तोत्सेधम्' अञ्जलिं कुर्यात् । ततोऽपि विशिष्टतरेऽत्युग्रस्वभावे वा द्वावपि वाग्नमस्कारहस्तोत्सेधौ कृत्वा तृतीयं शीर्षप्रणामं करोति । एवमुत्तरोत्तरविशेषकरणे पुरुषकार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या । 'संपुच्छणं ति पुरतः स्थित्वा भक्तिमिव दर्शयता शरीरवार्तायाः संपृच्छनं कर्त्तव्यं-कुशलं भवतां वर्त्तते ? इति । 'अच्छणं'ति शरीरवार्ता पृष्ट्वा क्षणमात्रं पर्युपासनम्, अथवा पुरुषविशेषं ज्ञात्वा तदीयप्रतिश्रयमपि गत्वा छोभवन्दनं संपूर्ण वा वन्दनं दातव्यम् ।।१५१।।
अथ किमर्थं प्रथमतो वाचैव नमस्कारः क्रियते ? कारणाभावे वा किमिति मूलत एव कृतिकर्म न क्रियते ? इत्याशङ्क्याह
जइ णाम सूइओ मि त्ति वज्जिओ वावि परिहरइ कज्जं । इति वि हु सुहसीलजणो, परिहज्जो अणुमती मा सा ॥१५२॥
'जइ नाम'त्ति । यदि नाम कश्चित्पार्श्वस्थादिग्निमस्कारमात्रकरणे अहो ! 'सूचितः' तिरस्कृतोऽहममुना भङ्ग्यन्तरेणेति सर्वथा कृतिकर्माकरणेन वा 'वर्जितः' परित्यक्तोऽहममीभिरिति पराभवं मन्यमानः सुखशीलविहारितां परिहरति 'इत्यपि' एवंविधमपि कारणमवलम्ब्य परिहार्यः कृतिकर्मणि सुखशीलजनः, अपि च तस्य कृतिकर्मणि विधीयमाने तदीयसावधक्रियाया अप्यनुमतिः कृता भवतीत्यतः सा मा भूदिति बुद्ध्याऽपि न वन्दनीयोऽसौ ।।१५२।।
किञ्चलोए वेदे समए, दिट्ठो दंडो अकज्जकारीणं । दम्मति दारुणा वि हु, दंडेण जहावराहेण ।।१५३।।
'लोए'त्ति । लोके' लोकाचारे 'वेदे' समस्तदर्शनिनां सिद्धान्ते 'समये' राजनीतिशास्त्रे 'अकार्यकारिणां' चौरादीनां 'दण्डः' असंभाष्यताशलाकानि!हणालक्षणः प्रयुज्यमानो दृष्टः, यतः 'दारुणा अपि' रौद्रा अपि ते 'यथापराधेन' अपराधानुरूपेण दण्डेन दीयमानेन 'दम्यन्ते' वशीक्रियन्ते, अत इहापि मूलगुणाद्यपराधकारिणां कृतिकर्मवर्जनादिको दण्डः प्रयुज्यते । एतच्च कारणाभावदशायाम्, कारणे तु वाग्नमस्कारादिक्रमयतना कर्त्तव्यैव ।।१५३।।
आह चवायाए कम्मणा वा, तह चेटुइ जह ण होइ से मन्नू । पस्सति जतो अवायं, तदभावे दूरओ वज्जे ॥१५४॥
'वायाए'त्ति । यतः पार्श्वस्थादेः सकाशात् कृतिकर्मण्यविधीयमाने 'अपायं' संयमविराधनादिकं पश्यति तं प्रति 'वाचा' मधुरसंभाषणादिना 'कर्मणा' शिरःप्रणामादिक्रियया तथा चेष्टते यथा तस्य 'मन्युः' स्वल्पमप्यप्रीतिकं न भवति । अथा वन्दनेऽपि संयमोपघातादिरपायो न भवति ततस्तस्यापायस्याभावे दूरतस्तं