________________
परिशिष्ट-१
(७) पृ. ३५ पं. ३
(उत्तराध्ययनसूत्र अध्ययन-६) त्रैविध्यमेवाहजाणगसरीरभविए तव्यतिरित्ते य निण्हगाईसुं । भावंमि नियंठो खलु पंचविहो होइ नायवो ।।२३८।।
व्याख्या-'जाणगसरीरभविए'त्ति ज्ञशरीरनिर्ग्रन्थो भव्यशरीरनिर्ग्रन्थश्च पश्चात्कृत-पुरस्कृतनिर्ग्रन्थपर्यायतयाऽयं घृतकुम्भ इत्यादिन्यायतः प्राग्वद्भावनीयः, तद्व्यतिरिक्तश्च निह्नवादिषु, आदिशब्दात् पार्श्वस्थादिपरिग्रहः, भावनिर्ग्रन्थोऽप्यागमतो नोआगमतश्च, तत्रागमतस्तथैव, नोआगमतस्तु स्वत एवाह नियुक्तिकृत्-भावे निर्ग्रन्थः, खलुक्यालङ्कारे, ‘पञ्चविधः' पञ्चभेदो भवति ज्ञातव्य इति गाथार्थः ।।२३८।।
- पञ्चविधनिर्ग्रन्थस्वरूपं च वृद्धसम्प्रदायादवसेयं, स चायम्-णोआगमतो णियंठत्ते वट्टमाणा पञ्च, तंजहा-पुलाए बकुसे कुसीले णियंठे सिणाए । पुलातो पंचविहो, जो आसेवणं प्रति, णाणपुलातो दरिसणपुलाओ चरित्तपुलातो लिंगपुलातो अहासुहुमपुलागो त्ति । पुलागो णाम असारो, जहा धनेसु पलंजी, एवं णाणदंसणचरित्तणिस्सारत्तं जो उवेति सो पुलागो, लिंगपुलागो लिंगाउ पुलागी होतो, अहासुहुमो य एएसु चेव पंचसुवि जो थोवं थोवं विराहेति, लद्धिपुलाओ पुण जस्स देविंदरिद्धिसरिसा रिद्धी, सो सिंगणादियकज्जे समुप्पणे चक्कवदिपि सबलवाहणं चुण्णेउं समत्थो । बउसा सरीरोपकरणविभूषाऽनुवर्तिनः ऋद्धियशस्कामाः सातगौरवाश्रिताः अविविक्तपरिवाराः छेदशबलचारित्तजुत्ता णिग्गंथा बउसा भण्णंति, ते पंचविहा, तंजहा-आभोगबकुसा अणाभोगबकुसा संवुडबकुसा असंवुडबकुसा अहासुहुमबकुसा । आभोगबकुसा आभोगेण जो जाणतो करेइ, अणाभोगेण अयाणंतो, संवुडो मूलगुणाइसु, असंवुडो तेसु चेव, अहासुहुमबकुसो अच्छासु पूसिया अवणेति सरीरे वा धूलिमाइ अवणेति । कुत्सितं शीलं यस्य पञ्चसु प्रत्येकं ज्ञानादिषु, सो कुसीलो दुविहो-पडिसेवणाकुसीलो कसायकुसीलो, सम्माराहणविवरीया पडिगया वा सेवणा पडिसेवणा पंचसु णाणाइसु, कसायकुसीलो जस्स पंचसु णाणाइसु कसाएहिं विराहणा कज्जति सो कसायकुसीलोत्ति । णियंठो अन्भिंतरबाहिरगंथणिग्गतो, सो उवसंतकसातो खीणकसातो वा अंतोमुत्तकालितो, सो पंचविहो-पढमसमयणियंठो अपढमसमयनियंठो, अहवा चरमसमयनियंठो अचरमसमयनियंठो अहासुहुमणियंठोत्ति, अंतोमुत्तणियंठकालसमयरासीए पढमसमए पडिवज्जमाणो पढमसमयनियंठो, सेसेसु समयेसु वट्टमाणो अपढमसमयनियंठो, चरमे-अंतिमे समए वट्टमाणो चरमसमयणियंठो, अचरमा-आदिमज्झा, अहासुहुमो एएसु सव्वेसुऽवि । सिणातो-स्नातको मोहणिज्जाइघातियचउकम्मावगतो सिणातो भण्णति, सो पंचविहो-अच्छवी असबलो अकम्मंसो संसुद्धणाणदंसणधरो अरहा जिणो केवली, अच्छवी-अव्यथकः, सबलो सुद्धासुद्धो एगंतसुद्धो असबलो, अंशा-अवयवाः कर्मणस्ते अवगया जस्स सो अकम्मंसो, संसुद्धाणि णाणदंसणाणि धारेति जो सो संसुद्धणाणदंसणधरो, पूजामर्हतीति अरहा, अथवा नास्य रहस्यं विद्यत इति अरहा, जितकषायत्वाज्जिनः, एसो पंचविहो सिणायगो । आह च भाष्यकृत्
तत्थ णियंठपुलातो बकुसकुसीलो णियंठ पहातो य । तत्थ पुलाओ दुविहो आसेवण लद्धितो चेव ।।१।।