________________
१५०
गुरुतत्त्वसिद्धिः
पुलागबकुसकुसीला नियंठसिणायगा य णायव्वा । एएसिं पंचण्हवि होइ विभासा इमा कमसो ।।२।। तत्थ पुलातो दुविहो लद्धिपुलातो तहेव इयरो वा । लद्धिपुलातो संघाइकज्ज इयरो य पंचविहो ।।३।। णाणे दंसणचरणे लिंगे अहसुहुमए य णायव्यो । णाणे सणचरणे तेसिं तु विराहण असारो ।।४।। लिंगपुलातो अन्नं णिक्कारणतो करेति सो लिंगं । मणसा अकप्पियाईणिसेवओ होयहासुहुमो ।।५।। सरीरे उवकरणे वा बाउसियत्तं दुहा समक्खायं । सुक्किलवत्थाणि धरे देसे सव्वे सरीरंमि ।।६।। आभोगमणाभोगं संवुडमसंवुडे अहासुहुमे । सो दुविहोऽवी बउसो पंचविहो होइ णायव्यो ।।७।। आभोगे जाणंतो करेति दोसं तहा अणाभोगे । मुलुत्तरेहि संवुडो विवरीय असंवुडो होति ।।८।। अच्छिमुहमज्जमाणो होइ अहासुहुमतो तहा बउसो । पडिसेवणाकसाए होइ कुसीलो दुहा एसो ।।९।। णाणे दंसणचरणे तवे य अहसुहुमए य बोद्धव्वे । पडिसेवणाकुसीलो पंचविहो ऊ मुणेयव्यो ।।१०।। णाणादी उवजीवति अहसुहुमो अहा इमो मुणेयव्यो । सातिज्जंतो रागं वच्चति एसो तवच्चरणी ।।११।। एमेव कसायंमिवि पंचविहो होइ ऊ कुसीलो उ । कोहेणं विज्जाति पउंजए एव माणादी ।।१२।। एमेव दंसणंमिवि सावं पुण देति ऊ चरित्तंमि । मणसा कोहाईणि उ करेइ अह सो अहासुहुमो ॥१३।। पढमापढमा चरिमे अचरिम सुहुमे य होंति णिग्गंथे । अच्छवि अस्सबले या अकम्मसंसुद्ध अरहजिणो ।।१४।।
ते च संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः, एते पुलाकादयः पञ्च निर्ग्रन्थविशेषाः एभिः संयमादिभिरनुगमविकल्पैः साध्या भवन्ति, तत्र संयमे तावत् पुलाकबकुशकुशीलाः एए तिण्णिवि दोसु संजमेसु-सामाइते छेओवट्ठावणीए य, कसायकुसीला दोसु-परिहारविसुद्धीए सुहुमसंपराए य इति सम्प्रदायः ।
प्रज्ञप्तिस्त्वाह-कसायकुसीले णं पुच्छा ?, सामाइयसंजमे वा हुज्जा, जाव सुहुमसंपरायसंजमे वा हुज्जा, णो अहक्खायसंजमे हुज्जा, णियंठा सिणायगा य एए दोऽवि अहक्खायसंजमे ।'
पुलागबकुसपडिसेवणाकुसीला य उक्कोसेणं अभिन्नदसपुव्वधरा कसायकुसीलनिर्ग्रन्थौ चतुर्दशपूर्वधरौ ।