________________
परिशिष्ट-१
१४७
कुत्सितं शीलमस्येति कुशीलःकोउयभईकम्माइएहिं निद्धंधसो स नाणाईणुवजीवइ, एस कुशीलो त्ति निद्दिवो ।।४।।
नित्यमेकत्र वासान्नित्यः परमार्थतोऽयमवसन एव विहारादिष्ववस(सी)दनात्, परं नित्यवासस्य बहुतरदोषत्वाद्भिन्नतयोपात्तः ।।
परगुणदोषेषु संगात्संसक्तःपुरिसेण जारिसेणं, सुद्धमसुद्धेण वा वि संमिलइ । तारिसओ च्चिय होई, संसत्तो भन्नए तम्हा ॥५॥ यथाच्छन्दमागमनिरपेक्षतया वर्तत इति यथाच्छन्दःउस्सुत्तमायरंतो, उस्सुत्तं चेव पनवेमाणो । एसो हु अहाछंदो इच्छाछंदो त्ति एगट्ठा ।।६।। उस्सुत्तमणुवइटुं, सच्छंदविगप्पियं अणणुवाई । परतत्तिपवत्ते तिंतिणो य इणमो अहाछंदो ।।८।। विशेषतश्च पार्श्वस्थानां स्वरूपं भेदाश्चपासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो । अहछंदो वि य एए, अवंदणिज्जा जिणमयंमि ।।९।। इत्यादिवन्दनानियुक्तिसमस्तगाथाभ्योऽवसेयानि । एतांश्च ज्ञात्वा सुविहिता सर्वप्रयत्नेन वर्जयन्ति ।।१०।।
यदुक्तमत्रैव-'आलावो संवासो' इत्यादि । उत्सर्गश्चायमपवादेन त्ववश्यकार्यत्वापत्तौ यथोचितमाचरणीयम् । यदत्रैव वक्ष्यति
सुबहुं पासत्थजणं, नाउणं जो न होइ मज्झत्थो । स न साहेइ सकज्जं, कागं च करेइ अप्पाणं ।।११।। आवश्यकनिर्युक्तावप्युक्तम्वायाइ नमोक्कारो, हत्थुस्सेहो य सीसनमणं च । संपुच्छणऽच्छणं थोभवंदणं वंदणं वावि ॥१२॥ ॥३५३।।
(४/१) पृ. २० पं. २१
(प्रवचनसारोद्धार) __ अथैते पुलाकादयः पञ्चापि कियन्तं कालं यावत्प्राप्यन्ते ?, तत्राह-निर्ग्रन्थस्नातकानां पुलाकसहितानां त्रयाणामपि निर्ग्रन्थभेदानां व्यवच्छेदः-अभावो ‘मणपरमोहिपुलाए' इत्यादिवचनात् जम्बूस्वामिनोऽनन्तरमेते त्रयोऽपि न जाता इत्यर्थः, बकुशकुशीललक्षणाः पुनः श्रमणाः-साधवो यावत्तीर्थं तावद्भविष्यन्ति, 'बकुसकुसीलेहिं वट्टए तित्थं' इति वचनात् ९३।।७३०।।