________________
૧૨૮
ધર્મપરીક્ષા ભાગ-૨ | ગાથા-૫૫ तथा सामान्यतः प्रतिषिद्धं लवणभक्षणमप्यपवादतो विधिमुखेन तत्रैवानुज्ञातं दृश्यते । तथाहि'से भिक्खू वा २ जाव समाणे सिया से परो अवहट्ट अंतो पडिग्गहे बिडं वा लोणं वा उब्भियं वा लोणं परिभाइत्ता णीहट्ट दलइज्जा, तहप्पगारं पडिग्गहं परहत्थंसि वा परपायंसि वा अफासुअं जाव णो पडिग्गहिज्जा। से आहच्च पडिग्गाहिए सिया, तं च णाइदूरगयं जाणेज्जा, से तमादाय तत्थ गच्छेज्जा, पुव्वामेव आलोइज्जा, आउसो त्ति वा भगिणित्ति वा इमं ते किं जाणया दिन्नं उदाहु अजाणया? से य भणेज्जा - नो खलु मे जाणया दिन्नं, अजाणया दिन्नं, कामं खलु आउसो इदाणिं णिसिरामि तं भुंजह वा णं परिभाएह वा णं, तं परेहिं समणुनायं समणुसिटुं, तओ संजयामेव भुंजेज्ज वा पिबेज्ज वा, जं च णो संचाएति भोत्तए वा पायए वा साहम्मिया तत्थ वसंति, संभोइआ समणुण्णा अपरिहारिआ अदूरगया तेसिं अणुप्पदायव्वं सिया, णो जत्थ साहम्मिआ सिआ, जहेव बहुपरिआवनं कोरइ, तहेव कायव् सिया, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गिअंति ।।' (आ. द्वि. श्रु. अ. १ उ. १०)
एतद्वृत्तिर्यथा-'स भिक्षुर्गृहादौ प्रविष्टः स्यात्, तस्य च कदाचित्परो गृहस्थः अभिहट्ट अंतो इति अंतः प्रविश्य पतद्ग्रहे काष्ठच्छब्बकादौ ग्लानाद्यर्थं खण्डादियाचने सति बिडं वा लवणं खनिविशेषोत्पन्नं, उद्भिज्जं वा लवणाकराद्युत्पन्नं परिभाइत्त त्ति दातव्यं विभज्य दातव्यद्रव्यात्कञ्चिदंशं गृहीत्वेत्यर्थः, ततो
પડી પણ જાય, તો ગચ્છવાસી સાધુ વેલડી વગેરેનો ટેકો લઈ, બીજા પથિકનો હાથ માંગી સંયત રહીને ४ाय."
વળી સામાન્યથી નિષિદ્ધ એવા પણ લવણભક્ષણની અપવાદથી તેમાં (આચારાંગમાં) જ વિધિ મુખે જ અનુજ્ઞા આપેલી દેખાય છે. તે આ રીતે
___ (Aq अंगनु माप विधानसूत्र) “તે ભિક્ષુએ ગૃહસ્થના ઘરમાં જઈને ગ્લાનવગેરે માટે ખાંડ માંગી. તે ગૃહસ્થ બિડ (વિશેષ પ્રકારની ખાણમાં ઉત્પન્ન થયેલું) કે ઉભિજ્જ (લવણાકરાદિમાં ઉત્પન્ન થયેલું) પ્રકારનું લવણ પોતાના ભાજનમાંથી થોડું લઈને આપવાની તૈયારી કરી. તેને અપ્રાસુક જાણીને સામાના હાથમાં હોય
१. स भिक्षुर्वा भिक्षुणी वा गृहपतिकुलं पिंडपातप्रतिज्ञयाऽनुप्रविष्टः स्यात् परोऽन्तः प्रविश्य पतद्ग्रहे बिडं वा लवणं वोद्भिज्जं दातव्यं
गहीत्वा निःसत्य दद्यात. तथाप्रकारं परहस्तगतं परपात्रगतं वाऽप्रासकं (ज्ञात्वा) प्रतिषेधयेत. सहसा प्रतिगहीतं भवेत. तं चातिदरगतं ज्ञायते तदा तमादाय तत्र गच्छेत् गत्वा च पूर्वमेव तमालोकयेत् (इदं ब्रूयात्) हे आयुष्मन् ! वा भगिनि ! वा इदं त्वया किं जानता दत्तमुताजानता ? पर एवं वदेत् न मया जानता दत्तं, अजानता दत्तं कामं (प्रयोजनं स्यात्) खलु आयुष्मन् ! इदानीं दत्तं तद् भुञ्ज वा परिभोगं कुरुध्वम् । एवं परैः समनुज्ञातं समनुसृष्टं सन् भुञ्जीत पिबेत् वा यच्च न शक्नोति भोक्तुं पातुं वा तदा (तत्र) सार्मिका वसन्ति, सांभोगिकाः समनोज्ञाः तेभ्यो दातव्यं स्यात् यत्र सार्मिकाः न स्यात्, यथैव बहुपर्यापन्नविधि क्रियते तथैव कर्तव्यं स्यात् एवं खलु तस्य भिक्षोः भिक्षुण्याः वा सामग्र्यमिति ॥