________________
૧૧૪
प्रतिभाशत लाग-3 / तो-५० रिट्ठामए मंसू, सिलप्पवालमया ओट्ठा, फलिहमया दंता, तवणिज्जमईओ जीहाओ, तवणिज्जमया तालुआ, कणगमईओ णासाओ अंतो लोहियक्खपरिसेयाओ, अंकमयाइं अच्छीणि अंतो लोहियक्खपरिसेइआई, पुलगमईओ दिट्ठीओ, रिट्ठामतीओ तारगाओ, रिट्ठामयाइं अच्छिपत्ताई, रिट्ठामईओ भमुहाओ, कणगमया कवोला, कणगमया सवणा, कणगमया णिडालावट्टा, वइरमईओ सीसघडीओ, तवणीयमईओ केसंतकेसभूमीओ, रिट्ठामया उवरिमुद्धजा । तासि णं जिणपडिमाणं पुरओ पिट्ठओ पत्तेयं २ छत्तधारगपडिमाओ पण्णत्ताओ, ताओ णं छत्तधारगपडिमाओ हिमरययकुंदिंदुसप्पगासाइं सकोरींटमल्लदामधवलाई आतपत्ताइं सलीलं ओहारेमाणीओ चिट्ठति । तासि णं जिणपडिमाणं उभओ पासिं पत्तेयं २ चामरधारपडिमाओ पण्णत्ताओ, ताओ णं चामरधारपडिमाओ चंदप्पहवइरवेरुलियनाणामणि- कणगरयणविमलमहरिहतवणिज्जुज्जलविचित्तदंडाओ चिल्लिआओ संखककुंददगरययमतमथितफेणपुंज-सन्निकासाओ, सुहुमरययदीहवालाओ, धवलाओ चामराओ सलीलं ओहारेमाणीओ चिट्ठति । तासं णं जिणपडिमाणं पुरओ दो दो नागपडिमाओ, दो दो जक्खपडिमाओ, दो दो भूयपडिमाओ, दो दो कुंडधारगपडिमाओ, विणओणयाओ, पायवडिआओ, पंजलिउडाओ संणिक्खित्ताओ चिट्ठति । सव्वरयणामईओ अच्छाओ सण्हाओ, लण्हाओ, घट्ठाओ, मट्ठाओ, नीरयाओ, निप्पंकाओ, जाव पडिरूवाओ । तासिं णं जिणपडिमाणं पुरओ अट्ठसयं घंटाणं, अट्ठसयं चंदणकलसाणं, एवं अट्ठसयं भिंगाराणं, आयंसगाणं, थालाणं, पातीणं, सुपइट्ठगाणं, मणगुलियाणं, वातकरगाणं, चित्ताणं रयणकरंडगाणं, हयकंठगाणं जाव उसभकंठगाणं, पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं, पुप्फपडलगाणं जाव लोमहत्थपडलगाणं, सींहासणाणं, छत्ताणं, चामराणां, अट्ठसयं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं, अट्ठसयं झयाणं, अट्ठसयं धूवकडच्छुयाणं संणिक्खित्तं चिट्ठइ ।। एतद्वृत्तिर्यथा 'तत्थ णं' इत्यादि । तत्र देवच्छन्दकेऽष्टशतम् अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां = पच्चधनुः शतप्रमाणानामिति भावः । संनिक्षिप्तं तिष्ठति । 'तासि णं जिनपडिमाणम्' इत्यादि तासां जिनप्रतिमाणामयमेतद्रूपो वर्णावासः =वर्णकनिवेशः, प्रज्ञप्तः, तपनीयमयानि हस्ततलपादतलानि, अङ्कमया = अङ्करत्नमया, अन्तः = मध्ये, लोहिता-क्षरन्तप्रतिषेका नखाः, कनकमयाः पादाः, कनकमयाः गुल्फाः, कनकमय्यो जङ्घाः, कनकमयानि जानूनि, कनकमया ऊरवः, कनकमय्यो गात्रयष्टयः, तपनीयमया नाभयः, रिष्टरत्नमय्यो रोमराजयः, तपनीयमयाश्चिबुकाः = स्तनाग्रभागाः, तपनीयमयाः श्रीवत्साः, शिलाप्रवालमया = विद्रुममया ओष्ठाः स्फटिकमया दन्ताः, तपनीयमय्यो जिह्वाः, तपनीयमयानि तालुकानि, कनकमय्यो नासिकाः अन्तर्लोहिताक्षरत्नप्रतिषेकाः, अङ्कमयान्यक्षीणि अन्तलोहिताक्षप्रतिषेकाणि, रिष्टरत्नमय्योऽक्षिमध्यगततारिकाः, रिष्टरत्नमयान्यक्षिपत्राणि, रिष्टरत्नमय्यो ध्रुवः, कनकमयाः कपोलाः, कनकमयाः श्रवणाः, कनकमय्यो ललाटपट्टिकाः, वज्रमय्यः शीर्षघटिकाः, तपनीयमय्यः केशान्तकेशभूमयः
-
शानामन्तभूमयः केशभूमयश्चेति भावः । रिष्टमया उपरिमूर्द्धजाः केशाः । तासां जिनप्रतिमानां पृष्ठतं एकैकाः छत्रधारप्रतिमाः हेमरजतकुन्देन्दुप्रकाशं सकोरण्टमाल्यदामधवलमातपत्रं सलीलं धरन्त्यस्तिष्ठन्ति । 'तासिं णं जिनपडिमाणं' इत्यादि-तासां जिनप्रतिमानां प्रत्येकमुभयोः पार्श्वयोः द्वे द्वे चामरधरप्रतिमे प्रज्ञप्ते, 'चंदप्पभं'