________________
प्रतिभाशत भाग-3 / श्लोड-५७
इत्यादि ‘चंदप्पभः=चन्द्रकान्तमणिः, वज्रं वैडूर्यं च प्रतीते, चन्दप्रभवज्रवैडूर्याणि, शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्राः = नानाप्रकारा, दण्डा येषु तानि तथा, स्त्रित्वं प्राकृतत्वात्, 'सुहुम त्ति सूक्ष्माः श्लक्ष्णा, रजतमया वाला येषां तानि तथा, 'संखं त्ति प्रतीतम्, चामराणि गृहीत्वा सलीलं वीजयन्त्यस्तिष्ठन्ति । 'तासि णं' इत्यादि - तासां जिनप्रतिमानां पुरतो द्वे द्वे नागप्रतिमे, द्वे द्वे यक्षप्रतिमे, द्वे
भूतप्रति द्वे द्वे कुण्डधारप्रतिमे, संनिक्षिप्ते तिष्ठतः, ताश्च 'सव्वरयणामईओ' इत्यादि प्राग्वत् । 'तत्थ णं' इत्यादि-तस्मिन् देवच्छन्दके जिनप्रतिमानां पुरतोऽष्टशतं घण्टानाम्, अष्टशतं चन्दनकलशाना-मष्टशतं भृङ्गाराणाम्, अष्टशतमादर्शानाम्, अष्टशतं स्थालानाम्, अष्टशतं पात्रीणाम्, अष्टशतं सुप्रतिष्ठानाम्, अष्टशतं मनोगुलिकानां=पीठिकाविशेषरूपाणाम्, अष्टशतं वातकरकाणाम्, अष्टशतं चित्राणां रत्नकरण्डकाणाम्, अष्टशतं हयकण्ठानाम्, अष्टशतं गजकण्ठानाम्, अष्टशतं नरकण्ठानाम्, अष्टशतं किंनरकण्ठानाम्, अष्टशतं किंपुरुषकण्ठानाम्, अष्टशतं महोरगकण्ठानाम्, अष्टशतं गन्धर्वकण्ठानाम्, अष्टशतमृषभकण्ठानाम्, अष्टशतं पुष्पचङ्गेरीणाम्, अष्टशतं माल्यचङ्गेरीणाम्, अष्टशतं चूर्णचङ्गेरीणाम्, अष्टशतं गन्धचङ्गेरीणाम्, अष्टशतं वस्त्रचङ्गेरीणाम्, अष्टशतमाभरण-चङ्गेरीणाम्, अष्टशतं लोमहस्तचङ्गेरीणाम्, लोमहस्तकः= मयूरपिच्छपुञ्जनिका, अष्टशतं पुष्पपटलकानां, अष्टशतं माल्यपटलकानाम्, उत्कलानि पुष्पाणि, ग्रथितानि माल्यानि । अष्टशतं चूर्णपटलकानाम्, एवं गन्धवस्त्राभरणसिद्धार्थलोमहस्तकपटलकानामपि प्रत्येकं प्रत्येकमष्टशतं द्रष्टव्यम् । अष्टशतं सिंहासनानाम्, अष्टशतं छत्राणाम्, अष्टशतं चामराणाम्, अष्टशतं तैलसमुद्गकानाम्, अष्टशतं कोष्ठसमुद्गकानाम्, अष्टशतं चोयकसमुद्गकानाम्, अष्टशतं तगरसमुद्गकानाम्, अष्टशतमेलासमुद्गकानाम्, अष्टशतं हरितालसमुद्ग कानाम्, अष्टशतं हिंगुलसमुद्गकानाम्, अष्टशतं मनःशिलसमुद्गकानाम्, अष्टशतमञ्जनसमुद्गकानाम्, सर्वाण्येतानि तैलादीनि परमसुगन्धोपेतानि द्रष्टव्यानि, अष्टशतं ध्वजानामित्यादि ।। खहीं कुवाभिगमना पाठभां 'हयकंठगाणं' थी 'चिट्ठइ' सुधीनो पाठ छे, ते संपूर्ण पाठ कुवाभिगमસૂત્રમાં આ પ્રમાણે સંગૃહીત છે
૧૧૫
हयकंठगाणं (गयकंठगाणं नरकंठगाणं किन्नरकंठगाणं किंपुरिसकंठगाणं महोरगकंठगाणं गंधव्वकंठगाणं उसभकंठगाणं पुप्फचंगेरीणं एवं मल्ल-चुण्ण-गंध-वत्थाऽऽभरणचंगेरीणं सिद्धत्थचंगेरीणं लोभहत्यचंगेरीणं पुप्फपडलगाणं जाव लोभहत्थपडलगाणं सीहासणाणं छत्ताणं चामराणं तेल्लसमुग्गाणं कोट्ठसमुग्गाणं पत्तसमुग्गाणं चोयसमुग्गाणं तगरसमुग्गाणं एलासमुग्गाणं हरियालसमुग्गाणं हिंगुलयसमुग्गाणं मणोसिलासमुग्गाणं अंजणसमुग्गाणं अट्ठसयं झयाणं अट्ठसयं) धूवकडुच्छ्रयाणं संनिक्खित्तं चिट्ठति ॥
टीडार्थ :
.....
तथा च • वर्णनम् - अने ते प्रभागे=पूर्वमां अव्यमां झुंडे, श्रेष्ठ उपस्कार = सामग्री તે દ્વારા તે કાર્યમાં જોડાયેલા પરિકરો વડે સેવ્ય, રાજલક્ષણને ધારણ કરનારી આ પ્રતિમાઓ દેવલોકમાં પણ શોભે છે. તે પ્રમાણે, જીવાભિગમસૂત્રમાં તેની=પ્રતિમાની, ઋદ્ધિનું વર્ણન કરેલ છે તે આ પ્રમાણે
-