SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 303 प्रतिभाशds | Acts : 30 पुढविकाइयस्स जाव चउरिंदियस्स, पंचवि परोप्परं नियमा कज्जंति । पंचिंदियतिरिक्ख जोणियस्स आतिल्लियाओ तिण्णिवि परोप्परं नियमा कज्जति । जस्स एयाओ कज्जति तस्स उवरिल्लिया दोण्णि भइज्जति जस्स उवरिल्लाओ दोण्णि कज्जंति तस्स एताओ तिण्णिवि नियमा कज्जति । जस्स अपच्चक्खाणकिरिया तस्स मिच्छादसणवत्तिया सिय कज्जति सिय नो क० । जस्स पुण मिच्छादसणवत्तिया किरिया क० तस्स अपच्चक्खाणकिरिया नियमा क० । मणूसस्स जहा जीवस्स । वाणमंतरजोइसियवेमाणियस्स जहा नेरइयस्स । जं समयं णं भंते ! जीवस्स आरंभिया कि० क० तं समयं पारिग्गहिया कि० क० ? एवं एते जस्स जं समयं जं देसं० जं० पयेसं णं य चत्तारि दंडगा णेयव्वा, जहा नेरइयाणं तहा सव्वदेवाणं नेयव्वं जाव वेमाणियाणं (सूत्र=२८४) तथा पाणाइवायविरयस्स णं भंते ! जीवस्स कि० आरंभिया किरिया कज्जति जाव मिच्छादसणवत्तिया कि० क० ? गो० ! पाणाइवायविरयस्स आरंभिया किरिया सिय कज्जति सिय नो कज्जति । पाणाइवायविरयस्स णं भंते ! जीवस्स पारिग्गहिया कि० क० ? गो० ? णो इणठे समठे ! पाणाइवायविरयस्स णं भंते ! जीवस्स मायावत्तिया कि० क.? गो० ! सिय क० सिय नो क० । पाणाइवायविरयस्स णं भंते ! जीवस्स अपच्चक्खाणवत्तिया कि० क० ? गो ! णो इणठे समढे । मिच्छादसणवत्तियाए पुच्छा । गो० ! णो इणढे समढे ! एवं पाणाइवायविरयस्स मणूसस्सवि, एवं जाव मायामोसविरयस्स जीवस्स मणूसस्स य । मिच्छादंसणसल्लविरयस्स णं भंते ! जीवस्स किं आरंभिया किरिया क० जाव मिच्छादसणवत्तिया कि० क० ? गो० । मिच्छादसणसल्लविरयस्स जीवस्स आरंभिया कि० सिय क० सिय नो क० । एवं जाव अपच्चक्खाणकिरिया, मिच्छादसणवत्तिया णो क० । मिच्छादसणसल्लविरयस्स णं भंते । नेरइयस्स किं आरंभिया किरिया क० जाव मिच्छादसणवत्तिया कि० क० ? गो ! आरंभिया कि० क० जाव अपच्चक्खाणकिरियावि क० । मिच्छादंसणवत्तिया किरिया नो क० ! एवं जाव थणियकुमारस्स । मिच्छादसणसल्लविरयस्स णं भंते ! पंचिंदियतिरिक्ख जोणियस्स एवमेव पुच्छा गो० । आरंभिया कि० क० जाव मायावत्तिया कि० क०, अपच्चक्खाण कि० सिय क० सिय नो क० मिच्छादसणवत्तिया कि० नो क० । मणूसस्स जहा जीवस्स । वाणमंतरजोइसियवेमा० जहा नेरइयस्स । एतासि णं भंते ! आरंभियाणं जाव मिच्छादसणवत्तियाण य कतरे २ हिंतो अप्पा वा ४ ? गो० ? सव्वथोवाओ मिच्छादसणवत्तियाओ किरियाओ, अपच्चक्खाणकिरियाओ विसेसाहिआओ, पारिग्गहियाओ विसे०, आरंभियाओ किरियाओ विसे०, मायावत्तियाओ विसे० ।।सू० २८७।। क्रिया-कर्मबन्धनं चेष्टा । आरम्भः(=पृथिव्याधुपमर्दः) प्रयोजनं(=कारणं) यस्याः सा-आरम्भिकी । परिग्रह: धर्मोपकरणान्यवस्तुस्वीकारः धर्मोपकरणमूर्छा च स एव तेन निर्वृत्ता वा पारिग्रहिकी । माया अनार्जवं, क्रोधाद्युपलक्षणमेतत् सा प्रत्यय: कारणं यस्याः सा मायाप्रत्यया । अप्रत्याख्यानम्=मनागपि विरतिपरिणामाभावः, तदेव क्रिया अप्रत्याख्यानिकी क्रिया । मिथ्यादर्शनं प्रत्ययो हेतुर्यस्याः सा मिथ्यादर्शनप्रत्यया। 'अन्नयरस्सवि पमत्तसंजतस्सत्ति' अत्र ‘अपि' शब्दो भिन्नक्रमः, प्रमत्तसंयतस्याप्यन्यतरस्य =एकतरस्य कस्यचित्
SR No.022183
Book TitlePratima Shatak Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages446
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy