SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ૩૮૨ प्रतिभाशतs | Reोs: 30 પ્રવચનમાલિન્યાદિથી રક્ષણ માટે જ માયાપ્રત્યાયની ક્રિયા અપ્રમત્ત મુનિઓને હોય છે, અન્ય કાળમાં નહિ, એ પ્રકારના અર્થનું વૃત્તિમાં કથન હોવાથી, માયાપ્રત્યયિકી ક્રિયા શુભ માયામાં પ્રવૃત્ત હોય ત્યારે જ અપ્રમત્ત મુનિઓને સ્વીકારવી ઉચિત છે, અન્ય કાળમાં નહિ. અહીં પ્રશ્ન થાય કે, આરંભિકી ક્રિયા કરતાં માયાપ્રત્યયિકી ક્રિયાનું અસંખ્યાતગુણપણું કહ્યું, તે કઈ રીતે સંગત થશે ? તેથી કહે છે - સૂત્રમાં આરંભિક ક્રિયા કરતાં માયાપ્રત્યયિકી ક્રિયાને વિશેષાધિક જ કહેલ છે. टी: अत्रासंमोहार्थं क्रियापदलेशो लिख्यते - 'कति णं भंते । किरियाओ पण्णत्ताओ ? गो० ! पंचकिरियाओ पं० तं०-आरंभिया, परिग्गहिया, मायावत्तिया, अपच्चक्खाणकिरिया, मिच्छादंसणवत्तिया । आरंभिया णं भंते ! किरिया कस्स कज्जति ? गो० ! अण्णयरस्सवि पमत्तसंजयस्स । परिग्गहिया णं भंते ! किरिया कस्स कज्जइ ? गो० ! अण्णयरस्सवि संजयासंजयस्स । मायावत्तिया णं भंते ! किरिया कस्स कज्जति ? गो० ! अण्णयरस्सवि अपमत्तसंजयस्स । अपच्चक्खाणकिरिया णं भंते ! कस्स कज्जति ! गो० ! अण्णयरस्सवि अपच्चक्खाणिस्स । मिच्छादसणवत्तिया णं भंते ! किरिया कस्स कज्जति ? गो० ! अण्णयरस्सवि मिच्छादंसणिस्स । नेरइयाणं भंते ! कति किरियातो पं० ? गो० ! पंच किरियातो पं०, तं० - आरंभिया जाव मिच्छादसणवत्तिया, एवं जाव वेमाणियाणं। जस्स णं भंते ! जीवस्स आरंभिया किरिया कज्जति, तस्स परिग्गहिया कि० किं० कज्जति ? जस्स परिग्गहिया कि० कज्जति तस्स आरंभिया कि० क० ? गो० । जस्स णं जीवस्स आरंभिया कि० तस्स परिग्गहिया सिय कज्जति सिय नो कज्जति । जस्स पुण पारिग्गहिया किरिया क० तस्स आरंभिया कि० णियमा क० । जस्स णं भंते ! जीवस्स आरंभिया कि० क० तस्स मायावत्तिया कि० क० पुच्छा, गो० ! जस्स णं जीवस्स आरंभिया कि० क० तस्स मायावत्तिया कि० णियमा क०, जस्स पुण मायावत्ति० कि० क० तस्स आरंभिया कि० सिय कज्जति सिय नो क० । जस्स णं भंते ! जीवस्स आरंभिया कि० तस्स अपच्चक्खाणकिरिया पुच्छा । गो० ! जस्स णं जीवस्स आरंभिया कि० तस्स अपच्चक्खाणकिरिया सिय कज्जति सिय नो कज्जति । जस्स पुण अपच्चक्खाणकिरिया क० तस्स पुण आरंभिया कि० णियमा क०, एवं मिच्छादसणवत्तियाएवि समं । एवं पारिग्गहियावि तिहिं उवरिल्लाहिं समं संचारेतव्वा । जस्स मायावत्तिया कि० तस्स उवरिल्लाओ दोवि सिय कज्जति सिय नो कज्जंति । जस्स उवरिल्लाओ दो कज्जति तस्स मायावत्तिया णियमा क० । जस्स अपच्चक्खाण कि० क० तस्स मिच्छादसणवत्तिया किरिया सिय क० सिय णो० क० । जस्स पुण मिच्छादसणवत्तिया कि० तस्स अपच्चक्खाणकिरिया णियमा क० । नेरइयस्स आइल्लातो चत्तारि परप्परं नियमा कज्जंति, जस्स एताओ चत्तारि कज्जंति तस्स मिच्छादसणवत्तिया कि० भइज्जति । जस्स पुण मिच्छादसणवत्तिया किरिया कज्जति तस्स एताओ चत्तारि नियमा कज्जति । एवं जाव थणियकुमारस्स ।
SR No.022183
Book TitlePratima Shatak Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages446
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy