________________
પ૮૭
प्रतिभाशतs/cोs:४५ उज्झिऊण पणट्ठा मरणभयाहित्था सा गो० ! दिसमेक्कं गंतूणं । वियाणियं च तेहिं पावेहिं जहा पणट्ठा सा पावकम्मा । साहियं च नरवइणो सूणाहिवइणा जहा णं देव ! पणट्ठा सा दुरायारा कयलीगब्भोवमं दारगं उज्झिऊणं । रत्नावि पडिभणियं-जइ णाम सा गया ता गच्छउ । तं बालगं पडिवालेज्जासु सव्वहा तहा कायव्वं जहा तं बालगं णं वावज्जे । गिण्हेसु इमे पंच सहस्सा दविणजायस्स । तओ नरवइणो संदेसेण सुयमिव परिवालिओ सो पंसुलीतणओ । अन्नया कालक्कमेण मओ सो पावकम्मो सूणाहिवई । तओ रन्ना समणुजाणिओ तस्सेव बालगस्स घरसारं कओ पंचण्हं सयाणं अहिवई । तत्थ य सूणाहिवइपए ठिओ समाणो ताई तारिसाइं अकरणिज्जाई समणुठित्ताणं गओ सो गो० ! सत्तमाए पुढवीए अपइट्ठाणणामे निरयावासे सावज्जायरियजीवो ।
एवं तं तत्थ तारिसं घोरपचंडरुदं सुदारुणं दुक्खं तेत्तीसं सागरोवमं जाव कहकहवि किलेसेणं समणुभविऊणं इहागओ समाणो उववन्नो अंतरदीवे एगोरुअजाई । तओ वि मरिऊणं उववनो तिरियजोणीए महिसत्ताए । तत्थ वि जाइं काई वि णारगदुक्खाई तेसिं णु सरिसणामाइं अणुभविऊणं छव्वीससंवच्छराणि तओ गो० ! मओ समाणो उववन्नो मणुएसुं तओ गओ वासुदेवत्ताए सो सावज्जायरियजीवो । तत्थवि अहाऊयं परिपालिऊणं अणेगसंगामारंभपरिग्गहदोसेण मरिऊण गओ सत्तमाए । तओ वि उव्वट्टिऊण सुइरकालाओ ववन्नो गयकन्नो नाम मणुअजाई । तओ वि कुणिमाहारदोसेणं कुरज्झवसायमई गओ मरिऊणं पुणोवि सत्तमाए तहिं चेव अपइट्ठाणे णिरयावासे । तओ उव्वट्टिऊणं पुणोवि उववन्नो तिरिएसु महिसत्ताए । तत्थवि णं नरगोवमं दुक्खमणुभवित्ता णं मओ समाणो उववन्नो बालविधवाए पंसुलीए माहणधूआए कुच्छिसि । अहऽन्नया निउत्तपच्छन्नगब्भसाडणपाडणे खारचुण्णजोगदोसेण अणेगवाहिवेयणापरिगयसरीरो हलहलंतकुट्ठवाहीए परिगलमाणो सलसलंतकिमिजालेण खज्जंतो नीहरिओ निरओवमघोर-दुक्खनिवासाओ गब्भवासाओ गो० ! सो सावज्जायरियजीवो। तओ सव्वलोगेहिं निंदिज्जमाणो गरहिणज्जमाणो दुगुंछिज्जमाणो खिसिज्जमाणो सव्वलोगपरिभूओ, पाणरवाणभोगोवभोगपरिवज्जिओ गब्भवासपभित्तीए चेव विचित्तसारीरमाणसिगघोरदुक्खसंतत्तो सत्तसंवच्छरसयाई दो मासे च चउरो दिणे य जाव जीविऊणं मओ समाणो उववन्नो वाणमितरेसुं । तओ चुओ उववन्नो मणुएसुं पुणोवि सूणाहिवइत्ताए । तओवि तक्कम्मदोसेणं सत्तमाए । तओवि उव्वट्टिऊणं उववन्नो तिरिएसुं चक्कियघरंसि गोणत्ताए । तत्थ य चक्कसगडलंगलायट्टणेणं अहन्निसं जुगारोवणेणं पच्चिऊण कुहियउव्वियं खंधं संमुच्छिए य किमी ताहे अक्खमीहूयं खंधं जूयधरणस्स विण्णाय पट्ठीए वाहिऊमारुद्धो तेणं चक्किएणं । अहऽनया कालक्कमेणं जहा खधं तहा पच्चिऊण कुहिया पट्ठी । तत्थ वि संमुच्छिए किमी । सडिऊण विगयं च पट्ठिचम्मं । ता अकिंचियरं निप्पओयणंति णाऊण मोक्कलिओ गो० ! तेणं चक्किएणं तं सलसलंतकिमिजालेहिं णं खज्जमाणं बइल्लं सावज्जायरियजीव । तओ मोक्कलिओ समाणो परिसडियपट्ठिचम्मो बहुवायसाणकिमिकुलेहिं सबज्झब्भंतरे विलुप्पमाणो एकूणतीसं संवच्छराइं जाव आउयं परि-वालेऊणं मओ समाणो उववण्णो अणेगवाहिवेयणापरिगयसरीरो मणुएसुं महाधण्णस्स णं इब्भस्स गेहे । तत्थ य वमणविरेयणखारकडुतित्तकसायतिलहलागुग्गलकाढगेहिं ओसहेहिं