SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ પ૮૮ प्रतिभाशds / scils : ४५ पीडियस्स सिरावेहाइहिं णिच्चं पत्तवसणस्स णिच्चविसोसणाहिं च असज्झाणुवसम्मघोरदारुणदुक्खेहिं पज्जालिअस्स गो० ! गओ निष्फलो तस्स मणुयजम्मो । एवं च गो० ! सावज्जायरियजीवो चोद्दसरज्जुयलोगं जम्ममरणेहिं णं निरंतरं पडियरिऊणं सुदीहाणंतकालाओ समुप्पन्नो मणुयत्ताए अवरविदेहे । तत्थ य भागवसेणं लोगाणुवत्तीए गओ तित्थयरस्स वंदणवत्तियाए । पडिबुद्धो य पव्वइओ । सिद्धो अ इह तेवीसमतित्थयरपासणामस्स काले । एयं तं गो० ! सावज्जायरिएणं पावियं ।। से भयवं ! किं पच्चइयं तेणानुभूयं एरिसं दूसहं घोरदारूणं महादुक्खसंनिवायसंघट्टमित्तियकालंति ? गो० ! जं भणियं तक्कालसमये जहा णं 'उस्सग्गाववाएहिं आगमो ठिओ, एगंतो मिच्छत्तं, जिणाणमाणा अणेगंतो'त्ति एयवयणपच्चइयं । सो भयवं ! किं उस्सग्गाववाएहिं णं नो ठियं आगमं ? एगंतं च पनविज्जइ ? गो० ! उस्सग्गाववाएहिं चेव पवयणं ठियं, अणेगंतं च पन्नविज्जइ, णो णं एगंतं । णवरं आउक्कायपरिभोगं तेउकायसमारंभं मेहुणासेवणं च एते तओ ठाणंतरे एगंतेणं ३ णिच्छयओ बाढं ३ सव्वहा सव्वपयारेहिं णं आयहियट्ठीणं निसिद्धति । एत्यं च सुत्ताइक्कमे णं सम्मग्गविप्पणासणं उम्मग्गपयरिसणं । तओ य आणाभंगं । आणाभंगाओ अणंत-संसारी । से भयवं ! किं तेण सावज्जायरिएणं मेहुणं पडिसेवियं ? उदाहु अपडिसेवियं ? गो० । णो पडिसेवियं णो अपडिसेवियं । पडिसेवियापडिसेवियं । से भयवं ! केणं अद्रेणं एवं वुच्चइ ? गो० ? जं तीए अज्जाए तक्कालं उत्तिमंगेणं पाए फरिसिए । फरिसिज्जमाणे य णो तेण आउंटिय संवरिए । एएणं अट्टेणं एवं गो० ! वुच्चइ । से भयवं !"ए।हमेत्तस्सवि णं एरिसे घोरदुविमोक्खे बद्धपुट्ठनिकाइए कम्मबंधे ? गो० ! एवमेयं ण अन्नह त्ति । से भयवं ! तेण तित्थयरणामकम्मगोयं आसकलियं, एगभवावसेसीकओ आसी भवोयहि, ता किमेयमणंतसंसाराहिंडयंति ? गो० ! निययपमायदोसेणं । तम्हा एयं वियाणित्ता भवविरहमिच्छमाणेणं गो० ! सुदिट्ठसमयसारेणं गच्छाहिवइणा सव्वहा सव्वपयारेहिं णं सव्वत्थामेसु अच्चंत अप्पमत्तेणं भवियव्वं त्तिबेमि ।।२९।। टीकार्थ : तओ ..... पावियं । त्यांथी ते ५२६श गयेता पतिवाणी प्रतिवासुदेवना पुरोहितनी पुत्रीनी इक्षिमा ઉત્પન્ન થયો, હવે અન્યદા તેની અર્થાત્ તે દિકરીની માતા પુરોહિતની પત્ની વડે જાણીને, હા ! હા ! આ દુરાચારી મારી પુત્રીએ સર્વ નિજકુળને મશીનો કૂચડો અપાયો અર્થાત્ કુળને કલંક લગાડ્યું, અને પુરોહિતને કહ્યું. તેથી લાંબોકાળ સંતાપ પામીને હદયથી નિર્ધાર કરીને મહાન અસાધ્ય દુનિવાર અપયશના ભયવાળા તે પુરોહિત વડે તે પુત્રી દેશમાંથી કાઢી મુકાઈ. હવે અન્યદા થોડા કાળ પછી ક્યાંય પણ સ્થાનને ન પામતી, ઠંડી-ગરમી અને વાયરાથી વ્યાપ્ત, સુધાથી દુર્બળ કંઠવાળી, દુઃખથી સંતપ્ત, દુભિક્ષના કારણે=ભિક્ષા ન મળવાને કારણે, રસવાણિજ્યના ઘરમાં દાસપણાથી પ્રવેશ પામી. २१, २२, २३ नो विशेषार्थ, हुमो पे०४ नं. ५८२ ૨૪ નો વિશેષાર્થ, જુઓ પેજ નં. ૫૯૩
SR No.022183
Book TitlePratima Shatak Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages446
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy