SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ५४० अवतरशि: महानिशीथाक्षराणि तत्प्रामाण्यज्ञापनपूर्वं दर्शयति अवतरशिद्धार्थ : તેના=મહાનિશીથસૂત્રના, પ્રામાણ્યના જ્ઞાપનપૂર્વક, મહાનિશીથના અક્ષરો દેખાડે છે लोर्ड : प्रतिभाशत | श्लोड : ४० श्लोकार्थ : किं योग्यत्वमकृत्स्नसंयमवतां पूजासु पूज्या जगुः, श्राद्धानां न महानिशीथसमये भक्त्या त्रिलोकीगुरो: । नन्दीदर्शितसूत्रवृन्दविदितप्रामाण्यमुद्राभृतो, निन्द्राणेषु पतन्ति डिण्डिमडमत्कारा इवैता गिरः ।। ४० ।। — અકૃત્સ્નસંયમવાળા શ્રાવકોને=દેશવિરત શ્રાવકોને, ભક્તિથી ત્રણ લોકના ગુરુની પૂજામાં પૂજ્યોએ મહાનિશીથરિાદ્ધાંતમાં યોગ્યપણું શું નથી કહ્યું ? અર્થાત્ કહ્યું જ છે. નંદીસૂત્રમાં દર્શિત એવા સૂત્રવૃંદમાં જણાવાયેલી પ્રામાણ્યમુદ્રાને ધારણ કરતી આ વાણી, નિદ્રાવાળા ઉપર પટહના Sमारनी प्रेम=पडघमनी प्रेम, पडे छे. ॥४०॥ टीडा : 'किं योग्यत्वम्' इति : - किम् अकृत्स्नसंयमवतां - देशविरतानां श्राद्धानां भक्त्या अतिशयितरागेण, त्रिलोकीगुरो:- त्रिभुवनधर्माचार्यस्य पूजासु = पुष्पादिनाऽर्चनेषु, पूज्या :- गणधराः, महानिशीथसमये = महानिशीथसिद्धान्ते, योग्यत्वं न जगुः ? अपि तु जगुरेव । 'अकसिणपव्वत्तगाणं, विरयाविरयाण एस खलु जुत्तो । जे कसिण संजमविऊ पुप्फाइयं न कप्पइ । (३ अ० गा० ३८) तओ बुज्झ गोयमा णीसंसयं देसविरयाणं तु विणिओगं (उभयथवि) । (गा० ४४) उभयत्र = द्रव्यस्तवे भवस्तवे चेत्यर्थः । नन्द्यां = नन्दीसूत्रे, दर्शितं यत्सूत्रवृन्दम्, तन्मध्ये विदिता = प्रसिद्धा, या प्रामाण्यमुद्रा= महानिशीथप्रामाण्यदार्यम्, तद् बिभ्रति यास्तादृश्यः एताः सम्प्रदायसार्वभौमानां गिरः निद्राणेषु = सुप्तप्रमत्तेषु, डिण्डिमस्य = पटहस्य, डमत्कारा इव पतन्ति । यथा गाढसुप्ता: परिमोषिणः आकस्मिकभयङ्करभेरीभा‌ङ्कारशब्दश्रवणेन सर्वस्वनाशोपस्थित्या कान्दिशीका भवन्ति, तथोक्त महानिशीथशब्दश्रवणेन लुम्पका अपीति भावः ।
SR No.022183
Book TitlePratima Shatak Part 02
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages446
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy