SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ઉપર પ્રતિમાશતક | શ્લોક : ૧૧ बहवे सूरियाभं जाव देवीओ य अप्पेगइया उप्पलहत्थगया जाव सयसहस्सपत्तहत्थगया, सूरियाभं देवं पिट्ठतो २ समणुगच्छंति । तए णं तं सूरियाभं देवं बहवे आभिओगिया देवा य देवीओ य अप्पेगइया कलसहत्थगया, जाव अप्पेगइया धूवकडुच्छयहत्थगया हट्ठतुट्ठ जाव सूरियाभं देवं पिट्ठतो समणुगच्छंति । तए णं से सूरियाभे देवे चउहिं सामाणियसाहस्सीहिं जाव अन्नेहिं य बहूहिं य सूरियाभं देवं जाव बहूहिं देवेहिं य देवीहिं य सद्धिं संपरिवुडे सव्विड्ढीए जाव णातियरवेणं जेणेव सिद्धायतणे तेणेव उवागच्छति २ सिद्धायतणं पुरच्छि० - दारेणं अणुपविसति २ जेणेव देवच्छंदए, जेणेव जिणपडिमाओ तेणेव उवागच्छइ २ जिणपडिमाणं आलोए पणामं करेति २ लोमहत्थगं गिण्हइ २ जिणपडिमाणं लोमहत्थएणं पमज्जइ २ जिणपडिमाओ सुरभिणा गंधोदएणं ण्हाणेइ २ सुरभिगंधकासाइए णं गायाइं लूहेति २ सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपइ २ जिणपडिमाणं अंगाई देवदूसजूअलाइं णियंसइ २ पुप्फारुहणं, मल्लारुहणं, गंधारुहणं, चुनारुहणं, वत्थारुहणं, आभरणारुहणं करेइ २ आसत्तोसत्तविउलवट्टवग्घारिअमल्लदामकलावं करेइ २ करग्गहगहिअकरयलपब्भट्ठविप्पमुक्केणं दसद्धवन्नेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलियं करेति २ जिणपडिमाण पुरतो अच्छेहि सण्हेहिं सेएहिं रययामएहिं अच्छरसातंदुलेहिं अट्ठट्ठमंगले आलिहइ तं जहा०-सोत्थियजाव दप्पणं । अच्छरसातंदुलेहि दिव्यतंदुलैरित्यर्थः, अच्छो रसो येषु येभ्योऽच्छरसा वेति व्युत्पत्तिः । तयाणंतरं च णं चंदप्पभरयणवइरवेरुलियविमलदंडकंचणमणिरयणभत्तिचित्तं, कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुत्तमाणुविद्धं च धूववट्टिं विणिम्मयंतं कालागुरुप्रवरकुंदुरुक्कतुरुक्कसत्केन धूपेनोत्तमगन्धेनानुविद्धं धूपवर्ति विनिमुञ्चन्तमित्यर्थः । पदव्यत्यय आर्षः । वेरुलियमयं कडुच्छुयं पग्गहिय पयत्तेणं धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगन्थजुत्तेहिं अष्टशतप्रमाणनिर्दोषशब्दरचनायुक्तैरित्यर्थः । अत्थजुत्तेहिं अपुणरुतेहिं महावित्तेहिं संथुणइ २ देवलब्धिप्रभाव एषः सत्तट्ठ पयाइं पच्चोसक्कइ २ वामं जाणुं अंचेइ २ त्ता दाहिणं जाणुं धरणितलंसि णिहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ २ त्ता ईसिं पच्चुण्णमइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-णमोत्थु णं अरहंताणं जाव संपत्ताणं, वंदइ नमंसइ वन्दते ता:-प्रतिमाः, चैत्यवंदनविधिना प्रसिद्धन, नमस्करोति-पश्चात् प्रणिधानादियोगेनेत्येके । अन्येत्वभिदधति-विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिरन्येषां तथाभ्युपगमपुरस्सरकायव्युत्सर्गासिद्धेरिति वन्दतेसामान्येन, नमस्करोति आशयवृद्धेरभ्युत्थाननमस्कारेणेति । तत्त्वमत्रभगवन्तः परमर्षयः केवलिनो विदन्तीति वृत्तौ-जेणेय सिद्धायतणस्स बहुमज्झदेसभाए तेणेव उवागच्छइ २ त्ता लोमहत्थगं परामुसइ २ सिद्धा० बहुमज्झदेसभागं लोमहत्थेणं पमज्जति, दिव्वाए दगधाराए अब्भुक्खेइ, सरसेणं गोसीसचंदणेणं पंचंगुलितलं मंडलगं आलिहइ २ करग्गहगहियं जाव पुंजोवयारकलियं करेइ, २ धूवं दलइ २ जेणेव सिद्धायतनस्स दाहिणिल्ले दारे तेणेव उवागच्छइ, २ लोमहत्थगं परामुसइ २ दारचेडीओ सालभंजियाओ वालरुवए अ लोमहत्थएणं पमज्जइ, दिव्वाए दगधाराए अब्भुक्खेइ, सरसेणं गोसीसचंदणेणं चच्चए दलइ, २ पुप्फारुहणं जाव मल्लारुहणं करेइ, आसत्तोसत्तजाव धूवं दलइ २ जेणेव दाहिणिल्ले दारे मुहमंडवे जेणेव दाहिणिल्लिस्स मुहमंडवस्स बहुमज्झदेसभाए तेणेव
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy