SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ પ્રતિમાશતક | શ્લોકઃ ૧૧ ૧પ૧ सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धाविन्ति । वद्धावित्ता एवं वयासी-‘एवं खलु देवाणुप्पिया णं सूरियाभे विमाणे सिद्धायतणंसि जिणपडिमाणं जिणुस्सेहपमाणमित्ताणं अट्ठसयं संनिक्खित्तं चिट्ठइ, सभाए सुहम्माए माणवए चेइयखंभे वइरामए सुगोलवट्टसमुग्गए सुबहुओ जिणसकहाओ संनिक्खित्ताओ चिट्ठति । ताओ णं देवाणुप्पियाणं अन्नेसिं च बहूणं वेमाणियाणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जाओ । तं एयं णं देवाणुप्पियाणं पुब् िकरणिज्जं, तं एयं णं देवा० पच्छा करणिज्जं, तं एयं णं देवा० पुट्विं सेय, तं एयं णं देवा० पच्छा सेयं, तं एयं णं देवा० पुट्विंपि पच्छावि हियाए, सुहाए, खमाए, निस्सेसाए, आणुगामियत्ताए भविस्सति ।। (सू० ४१) . तए णं से सूरियाभे देवे तेसिं सामाणियपरिसोववनगाणं देवाणं अंतिए एयमढं सोच्चा-निसम्म हट्ठ तुट्ठ जाव हिअए, सयणिज्जाओ अब्भुढेइ, २ त्ता उववायसभाओ पुरच्छिमिल्लेणं दारेणं निग्गच्छइ, जेणेव हरए तेणेव उवागच्छति, उवागच्छित्ता, हरयं अणुपयाहिणी करेमाणे २ पुरच्छिमेणं तोरणेणं अणुपविसइ २ त्ता पुरच्छिमिल्लेणं तिसोवाण पडिरूवएणं पच्चोरुहइ २ जलावगाहं करेइ २ जलमज्जणं करेइ २ जलकिड्डं करेइ २ जलाभिसेयं करेइ २ त्ता, आयंते चोक्खे परमसुईभूए हरयाओ पच्चुत्तरइ २ जेणेव अभिसेयसभा तेणेव उवागच्छति २ अभिसेयसभं अणुप्पयाहिणी करेमाणे पुरच्छिमिल्लेणं दारेणं अणुप्पविसइ २ जेणेव सींहासणे तेणेव उवागच्छइ २ सीहासणवरगए पुरत्याभिमुहे सन्निसन्ने । तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा आभिओगीए देवे सद्दावेइ २ एवं वयासी-खिप्पामेव भो ! देवाणुप्पिया ! सूरियाभस्स देवस्स महत्थं, महग्धं, महरिहं विउलं इंदाभिसेयं उवट्ठवेह अभिसेओ जाव । तए णं से सूरिया देवे महया २ इंदाभिसेएणं अभिसित्ते समाणे अभिसेयसभाओ पुरच्छिमिल्लेणं दारेणं निग्गच्छइ २ जेणेव अलंकारियसभा तेणेव उवागच्छइ २ अलंकारियसभं पुरच्छिमिल्लेणं दारेणं अणुपविसइ २ जेणेव सीहासणे जाव सन्निसन्ने । (सू० ४२) तए णं से जाव अलंकारियसभाओ पुरच्छिमिल्लेणं दारेणं पडिणिक्खमइ २ त्ता जेणेव ववसायसभा तेणेव उवागच्छति जाव सीहासनवरगए जाव सन्निसन्ने । तए णं तस्स सूरियाभस्स देवस्स सामाणिय० देवा पोत्थयरयणं उवणेति, तए णं से सूरिया देवे पोत्थय० गेण्हइ, २ पोत्थय० मुयइ, २ पोत्थय० विहाडेइ २ पोत्थय० वाएइ २ धम्मियं ववसायं ववसइ-धर्मानुगतं व्यवसायं व्यवस्यति=चिकीर्षतीत्यर्थः, पोत्थय० पडिणिक्खमइ २, सीहासणाओ अब्भुट्टेइ २ ववसायसभाओ पुरच्छिमिल्लेणं दारेणं पडिणिक्खमइ २ त्ता जणव नंदा पुक्खरणी तेणेव उवागच्छइ २ णंदापुक्खरिणिं पुरच्छि० तोरणेणं पुरच्छि० तिसोवाण० पच्चोरुहइ २ हत्थपादं पक्खालेति २ आयंते चोक्खे परमसुइभूए एगं महं सेयं रययामयं विमलं सलिलपुण्णं मत्तगयमुहागितिकुंभसमाणं भिंगारं पगेण्हति २ जाइं तत्थ उप्पलाई जाव सतसहस्सपत्ताइं ताइं गेहति २ णंदा० तो पच्चोरुहति २ जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए ।। सू० ४३।। तए णं तं सूरियाभं देवं चत्तारिसामाणियसाहस्सीओ जाव सोलसआयरक्खदेवसाहस्सीओ, अन्ने य K-13
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy