________________
૧૫૩
પ્રતિમાશતક/ શ્લોક : ૧૧ उवागच्छइ २ लोमहत्थगं परामुसइ २ बहुमज्झदेसभागं लोमहत्थेणं पमज्जइ २ त्ता दिव्वाए दगधाराए अब्भुक्खेइ, सरसेणं गोसीसचंदणेणं पंचंगुलितलं मंडलगं आलिहित्ता करग्गहगहियं जाव धूवं दलइ जेणेव दाहिणिल्लस्स मुहमंडवस्स पच्चथिमिल्ले दारे तेणेव उवागच्छइ २ लोम० परामुसइ २ त्ता दारचेडीओ य सालभंजियाओ अ वालरुवए य लोमहत्येण पमज्जइ २ त्ता दिव्वाए दगधाराए० सरसेणं गोसीसचंदणेणं० पुप्फारुहणं जाव आभरणारुहणं करेइ २ आसत्तोसत्त० करग्गह० धूवं दलइ २ त्ता जेणेव दाहि० मुह० स्स उत्तरिल्ला खंभपंती तेणेव उवागच्छइ २ लोम० परामुसइ २ थंभे थंभे सालभंजियाओ य वाल० लोमहत्थएणं पम० २ तं चेव जहा पच्छिमिल्लस्स दारस्स जाव धूवं दलइ २ जेणेव दाहिणिल्लस्स मुहस्स पुरत्थि० दारे तेणेव उवागच्छइ २ लोम० परा०२ दारचेडीओ च तं चेव सव्वं, जेणेव दाहि० मुहस्स दाहिणिल्ले दारे तेणेव उवा० २ दारचेडीओ य तं चेव सव्वं, जेणेव दाहिणिल्ले पेच्छाघरमंडवे जेणेव दाहिणिल्लस्स पेच्छा० स्स बहुमज्झ० जेणेव वइरामए अक्खडए जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवा० लोम० परा० २ अक्खाडगं च मणिपेढियं च सीहासणं च लोमहत्थएणं पमज्जइ २ दिव्वाए दगधाराए० सरसेणं गोसीसचंदणेणं० पुप्फारूहणं० आसत्तोसत्त० जाव धूवं दलेइ २ जेणेव दाहिणि० पेच्छा० स्स पच्चत्थिमिल्ले दारे० उत्तरिल्ले दारे० पुरथिमिल्ले दारे० दाहिणे दारे० तं चेव, जेणेव दाहिणिल्ले चेइयथूभे तेणेव उवा० २ थंभं च मणिपेढियं च० दिव्वाए दगधाराए, जाव धूवं दलेइ २ जेणेव पच्चत्थिमिल्ला मणिपेढिया जेणेव पच्चत्थि० जिण पडिमाणं पणामं करेइ जहा जिणपडिमाणं तहेव जाव णमंसित्ता जेणेव उत्तरिल्ला जिण तं चेव सव्वं, जेणेव पुरथिमिल्ला मणिपेढिया० जेणेव पुरत्थि० जिण० तं चेव दाहिणिल्ला मणिपेढिया० दाहिणिल्ला जिण० तं चेव । जेणेव दाहिणिल्ले चेइअरुक्खे तेणेव उवा० २ तं चेव, जेणेव दाहिणिल्ले महिंदज्झए तेणेव उवा० तं चेव, जेणेव दाहिणिल्ला गंदा पुक्खरिणी तेणेव० उवा० २ लोम० परा० २ तोरणे य तिसोवाणपडिरूवए सालभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जइ जाव धूवं दलेइ । सिद्धायतनं अणुप्पवाहिणी करेमाणे जेणेव उत्तरिल्ला० णंदा० तेणेव उवा० तं चेव सव्वं, जेणेव उत्तरिल्ले चेइयरुक्खे तं चेव, जेणेव उत्तरिल्ले चेइयथूभे तं चेव, जेणेव पच्चत्थिमिल्ला पेढिया, जेणेव जिणपडिमा तं चेव, उत्तरिल्ले पेच्छाघरमंडवे तेणेव उवा० त्ता जा चेव दाहिणिल्लवत्तव्वया सा चेव सव्वा पुरथिमिल्ले दारे, दाहिणिल्ला खंभपत्ती तं चेव सव्वं, जेणेव उत्तरिल्ले मुहमंडवे तं चेव सव्वं, पच्चत्थिमिल्ले दारे तेणेव० उत्तरिल्ले दारे दाहिणिल्ला खंभपत्ती सेसं तं चेव, जेणेव सिद्धायतनस्स उत्तरिल्ले दारे तं चेव, जेणेव सिद्धायतनस्स पुरथिमिल्ले दारे तेणेव तं चेव सव्वं, जेणेव पुरत्थि मुहमंडवे पुरथिमिल्लस्स मुहमंडवस्स बहु मज्झदेसभाए तं चेव, दाहिणिल्ले दारे पच्चत्थिमिल्ला खंभपंती उत्तरिल्ले दारे तं चेव, पुरथिमिल्ले दारे तं चेव, जेणेव पुरत्थि० पेच्छाघरमंडवे, एवं थूभजिणपडिमाओ चेइयरुक्खा, महिंदज्झया, तं चेव जाव धूवं दलइ । जेणेव सभा सुहम्मा तेणेव उवा० २ सभं सुहम्मं पुरच्छि० दारेणं अणुपविसइ जेणेव माणवए चेइय खंभे जेणेव वइरामया गोलवट्टसमुग्गे तेणेव उवा० २ लोम० परामुसइ २ वइरामए गोलवट्टसमुग्गए लोम० हत्थएणं पमज्जइ, वइ० गोल० विहाडेइ २ जिणसकहाओ लोमत्थएणं पमज्जइ, सुरहिणा गंधोदएणं