________________
૧૪૧
प्रतिमाशds | Rels : १० अग्गमहिसीओ प०, त०-(१) पउमा (२) पउमावती (३) कणगा (४) रयणप्पभा, तत्थ णं एगमेगाए सेसं जहा कालस्स । एवं महाभीमस्स वि, किन्नरस्स, णं भंते ! पुच्छा, अज्जो ! चत्तारि अग्गमहिसीओ प०, तं जहा(१) वडेंसा (२) केतुमती (३) रतिसेणा (४) रइप्पिया, तत्थ णं सेसं तं चेव, एवं किंपुरिसस्स वि । सप्पुरिसस्स णं पुच्छा, अज्जो ! चत्तारि अग्गमहिसीओ प० तं-(१) रोहिणी (२) नवमिया (३) हिरी (४) पुष्फवती, तत्थ णं एगमेगाए सेसं तं चेव, एवं महापुरिसस्स वि । अतिकायस्स णं पुच्छा, अज्जो ! चत्तारि अग्ग० प० तं०(१) भुयंगा (२) भुयंगवती (३) महाकच्छा (४) फुडा, तत्थ णं एगमेगा० सेसं तं चेव, एवं महाकायस्स वि । गीयरइस्स णं भंते । पुच्छा, अज्जो ! चत्तारि अग्ग० प० तं०-(१) सुघोसा (२) विमला (३) सुस्सरा (४) सरस्सई, तत्थ णं, सेसं तं चेव, एवं गीयजसस्स वि । सव्वेसिं एएसिं जहा कालस्स नवरं सरिसनामियाओ रायहाणीओ सीहासणाणि य । सेसं तं चेव । चंदस्स णं भंते । जोइसिंदस्स जोइसरन्नो पुच्छा, अज्जो ! चत्तारि अग्ग० प० तं०-(१) चंदप्पभा (२) दोसिणाभा (३) अच्चिमाली (४) पभंकरा, एवं जहा जीवाभिगमे जोइसियउद्देसए तहेव, सूरस्स वि (१) सूरप्पभा (२) आयच्चा (३) अच्चिमाली (४) पभंकरा, सेसं तं चेव, जहा(जाव)नो चेव णं मेहुणवत्तियं । इंगालस्स णं भंते ! महग्गहस्स पुच्छा, अज्जो ! चत्तारि अग्ग० प० तं०-(१) विजया (२) वेजयंती (३) जयंती (४) अपराजिया, तत्थ णं एगमेगाए०, सेसं तं चेव जहा चंदस्स, नवरं इंगालवडेंसए विमाणे इंगालगंसि सीहासणंसि सेसं तं चेव, एवं जाव वियालगस्स वि, एवं अठासीतीएवि महागहाणं भाणियव्वं जाव भावकेउस्स, नवरं वडेंसगा सीहासणाणि य सरिसनामगाणि, सेसं तं चेव । सक्कस्स णं भंते ! देविंदस्स देवरन्नो पुच्छा, अज्जो ! अट्ठ अग्ग० प० तं०-(१) पउमा (२) सिवा (३) सूई (४) अंजू (५) अमला (६) अच्छरा, (७) नवमिया (८) रोहिणी, तत्थ णं एगमेगाए देवीए सोलससोलस देवीसहस्सा परिवारो पन्नत्तो, पभू णं ताओ एगमेगा देवी अन्नाइं सोलस देवीसहस्सपरियारं विउव्वित्तए, एवामेव सप्पुव्वावरेणं अट्ठावीसुत्तरं देवीसयसहस्सं परियारं विउव्वित्तए, से तं तुडिए । पभू णं भंते । सक्के देविंदे देवराया सोहम्मे कप्पे सोहम्मव.सए विमाणे सभाए सुहम्माए सक्कंसि सीहासणंसि तुडिएण सद्धि सेसं जहा चमरस्स, नवरं परियारो जहा मोउद्देसए । सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो कति अग्ग० पुच्छा, अज्जो ! चत्तारि अग्ग० प० तं०-(१) रोहिणी, (२) मदणा, (३) चित्ता, (४) सोमा, तत्थ णं एगमेगा० सेसं जहा चमरलोगपालाणं नवरं सयंपभे विमाणे सभाए सुहम्माए सोमंसि सीहासणंसि, सेसं तं चेव, एवं जहा वेसमणस्स, नवरं विमाणाइं जहा तइयसए । ईसाणस्स णं भंते ! पुच्छा, अज्जो ! अट्ठ अग्ग० प० तं०-(१) कण्हा, (२) कण्हराई, (३) रामा, (४) . रामरक्खिया, (५) वसू, (६) वसुगुत्ता, (७) ववसुमित्ता, (८) वसुंधरा, तत्थ णं एगमेगाए०, सेसं जहा सक्कस्स । ईसाणस्स णं भंते । देविंदस्स सोमस्स महारण्णो कति अग्गमहिसीओ ? पुच्छा, अज्जो ! चत्तारि अग्ग० प० तं०-(१) पुढवी, (२) रायी, (३) रयणी, (४) विज्जू, तत्थ णं, सेसं जहा सक्कस्स लोगपालाणं, एवं जाव वरुणस्स, नवरं विमाणा जहा चउत्थसए, सेसं तं चेव, जाव नो चेव णं मेहुणवत्तियं । सेवं भंते ! सेवं, भंतेति जाव विहरए ।। (सू०४०६) (भग० १०श० ५उ०)