________________
૧૪૦
પ્રતિમાશતક શ્લોક : ૧૦ बलिस्स णं भंते ! वइरोयणिंदस्स पुच्छा, अज्जो ! पंच अग्गमहिसीओ पन्नत्ताओ-तं-(१) सुभा (२) निसुंभा (३) रंभा (४) निरंभा (५) मदणा । तत्थ णं एगमेगाए देवीए अढ़, सेसं जहा चमरस्स, नवरं बलिचंचाए रायहाणीए, परियारो जहा मोओद्देसए सेसं तं चेव जाव मेहुणवत्तियं ।
बलिस्स णं भंते ! वइरोयणिंदस्स वइरोयणरन्नो सोमस्स महारनो कति अग्गमहिसीओ प० ? अज्जो ! चत्तारि अग्गमहिसीओ प० तं-(१) मीणगा (२) सुभद्दा (३) विजया (४) असणी । तत्थ णं एगमेगाए देवीए सेसं जहा चमरसोमस्स, एवं जाव वेसमणस्स।। धरणस्स णं भंते ! नागकुमारिंदस्स नागकुमाररन्नो कति अग्गमहिसीओ प० ? अज्जो ! छ अग्गमहिसीओ प० तं (१) इला (२) सुक्का (३) सदारा (४) सोदामणी (५) इंदा (६) घणविज्जुया । तत्थ णं एगमेगाए देवीए छछदेवीसहस्सा परिवारो प०, पभू णं भंते ! ताओ एगमेगाए देवीए अन्नाई छछदेविसहस्साइं परियारं विउवित्तए, एवामेव सपुव्वावरेणं छत्तीसं देविसहस्साइं, से तं तुडिए ! पभू णं भंते! धरणे सेसं तं चेव, नवरं धरणाए रायहाणीए धरणंसि सीहासणंसि सओ परिवारो, सेसं तं चेव । धरणस्स णं भंते ! नागकुमारिंदस्स कालवालस्स लोगवालस्स महारन्नो कति अग्गमहिसीओ प०? अज्जो ! चत्तारि अग्गमहिसीओ प० तं (१) असोगा (२) विमला (३) सुप्पभा (४) सुदंसणा, तत्थ णं एगमेगाए अवसेसं जहा चमरलोगपालाणं, एवं सेसाणं तिण्ह वि । भूयाणंदस्स णं भंते पुच्छा, अज्जो ! छ अग्गमहिसीओ प० तं० (१) रूया (२) रूयंसा (३) सुरूया (४) रुयगावती (५) रूयकंता, (६) रूयप्पभा, तत्थ गं एगमेगाए देवीए अवसेसं जहा धरणस्स, भूयाणंदस्स णं भंते ! नागवित्तस्स (चित्तस्स ?) पुच्छा, अज्जो ! चत्तारि अग्गमहिसीओ प० तं० (१) सुणंदा (२) सुभद्दा (३) सुजाया (४) सुमणा, तत्थ णं एगमेगाए देवीए अवसेसं जहा चमरलोगपालाणं, एवं सेसाणं वि तिहि वि लोगपालाणं । तहा जे दाहिणिल्ला इंदा, तेसिं जहा धरणिंदस्स, लोगपालाणंपि तेसिं जहा धरणस्स लोगपालाणं । उत्तरिल्लाणं इंदाणं जहा भूयाणंदस्स लोगपालाण वि, तेसिं जहा भूयाणंदस्स लोगपालाणं, नवरं इंदाणं सव्वेसिं रायहाणीओ सीहासणाणि य सरिसणामगाणि, परियारो जहा तइय सए पढमे उद्देसए, लोगपालाणं सव्वेसिं रायहाणीओ सीहासणाणि य सरिसनामगाणि परियारो जहा चमरस्स लोगपालाणं ।
कालस्स णं भंते ! पिसायिंदस्स पिसायरन्नो कति अग्गमहिसीओ प०? अज्जो ! चत्तारि अग्गमहिसीओ प० तं-(१) कमला (२) कमलप्पभा (३) उप्पला (४) सुदंसणा, तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं परिवारो प० पभू णं ताओ एगमेगाए देवीए अन्नं एगमेगं देवीसहस्सं सेसं जहा चमरलोगपालाणं, परियारो तहेव नवरं कालाए रायहाणीए, कालंसि सीहासणंसि, सेसं तं चेव, एवं महाकालस्स वि । सुरूवस्स णं भंते ! भूतिंदस्स रन्नो पुच्छा, अज्जो ! चत्तारि अग्गमहिसीओ प०, तं०-(१) रूववती, (२) बहुरूवा, (३) सुरूवा, (४) सुभगा, तत्थ णं एगमेगाए सेसं जहा कालस्स, एवं पडिरूवस्स वि । पुनभद्दस्स णं भंते ! जक्खिदस्स पुच्छा, अज्जो ! चत्तारि अग्गमहिसीओ प० तं जहा-(१) पुना (२) बहुपुत्तिया (३) उत्तमा (४) तारया, तत्थ णं एगमेगाए सेसं जहा कालस्स । एवं माणिभद्दस्स वि । भीमस्स णं भंते ! रक्खसिंदस्स पुच्छा, अज्जो ! चत्तारि