SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ प्रतिभाशतs/Rcts:१० ૧૩૯ सं७२ मारनुं सक्षमता छ - 'अविश्रांतिजुषामात्मन्यंगाङ्गित्वं'विश्रांतियुजतनुं पोतानामi અંગાંગીપણું તે સંકર અલંકાર છે. તેથી પ્રસ્તુતમાં અવિશ્રાંતિયુક્ત વિનોક્તિ, રૂપક અને કાવ્યલિંગ અલંકાર છે, તેઓને પોતાનામાં અંગાંગીપણું છે; કેમ કે રૂપક અલંકાર એ કાવ્યલિંગ અને વિનોક્તિ અલંકારનો અનુગ્રાહક છે. તેથી તેઓ પરસ્પર અંગાંગીભાવરૂપે રહેલા છે, તેથી ત્યાં સંકર અલંકાર પ્રાપ્ત થાય છે. टी : आलापकाश्चात्रेमे-चमरस्स णं भंते ! असुरिंदस्स असुरकुमाररन्नो कइ अग्गमहिसीओ पन्नत्ताओ? अज्जो ! पंच अग्गमहिसीओ पन्नत्ताओ, तं जहा-काली,रायी रयणी, विज्जू मेहा । तत्थ णं एगमेगाए देवीए अट्ठदेवीसहस्सा परिवारो पन्नत्तो, पभू णं भंते ! ताओ एगमेगाए देवीए अन्नाइं अट्ठदेवीसहस्साइं परिवार विउव्वित्तए ? एवामेव सपुव्वावरेणं चत्तालीसं देवीसहस्सा । से तं तुडिए ।। पभू णं भंते ! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि तुडिएणं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए ? णो तिणढे समठे, से केणढे णं भंते ! एवं वुच्चइ णो पभू चमरे असु० चमरचंचाए जाव विहरित्तए ? अज्जो ! चमरस्स णं असुरिंदस्स असुरकुमाररन्नो चमरचंचाए रायहाणीए सभाए सुहम्माए माणवए चेइयखंभे वइरामएसु गोलवट्टसमुग्गएसु बहूओ जिणसकहाओ सण्णिक्खित्ताओ चिट्ठति, जाओ णं चमरस्स असु० असुररन्नो अन्नेसिं च बहूणं असुरकुमाराणं देवाण य देवीण य अच्चणिज्जाओ, वंदणिज्जाओ, नमंसणिज्जाओ, पूयणिज्जाओ, सक्कारणिज्जाओ, सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जाओ भवंति । तेसिं पणिहाणे नो पभू, से तेणढे णं अज्जो ! एवं वुच्चइ णो पभू चमरे जाव विहरित्तए । पभू णं अज्जो ! चमरे असुरिंदे जाव सीहासणंसि चउसट्ठीए सामाणियसाहस्सीहिं तायत्तीसाए जाव अन्नेहिं च बहूहिं असुरकुमारेहिं देवेहिं य देवीहिं य सद्धि संपरिवूडे महयाहय जाव भुंजमाणे विहरित्तए केवलं परियारिढ्ढीए नो चेव णं मेहुणवत्तियं ।। (सू० ४०५) चमरस्स णं भंते ! असुरिंदस्स असुरकुमाररन्नो सोमस्स महारनो कति अग्गमहिसीओ प० ? अज्जो ! चत्तारि अग्ग० प० तं जहा-(१) कणगा (२) कणगलया (३) चित्तगुत्ता (४) वसुंधरा, तत्थ णं एगमेगाए देवीए अन्नं एगमेगं देवीसहस्सं परिवारो प०, पभू णं ताओ एगमेगाए देवीए अन्नं एगमेगं देवीसहस्सं परियारं विउव्वित्तए, एवामेव सपुव्वावरेण चत्तारि देवीसहस्सा, से तं तुडिए, पभू णं भंते ! चमरस्स असुरिंदस्स असुरकुमाररन्नो सोमे महाराया सोमाए रायहाणीए सभाए सुहम्माए सोमंसि सीहासणंसि तुडिएणं अवसेसं जहा चमरस्स, णवरं परिआरो जहा सूरियाभस्स, सेसं तं चेव, जाव णो चेव णं मेहुणवत्तियाए । चमरस्स णं भंते ! जमस्स महारनो कइ अग्गमहिसीओ पन्नत्ताओ ? एवं चेव नवरं जमाए रायहाणीए सेसं जहा सोमस्स, एवं वरुणस्स वि णवरं वरुणाए रायहाणीए । एवं वेसमणस्स वि नवरं वेसमणाए रायहाणीए, सेसं तं चेव जाव मेहुणवत्तियं ।
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy