________________
प्रतिमाशतs | Rels : c
૧૨પ जंबुद्दीवे दीवे जाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छइ, २ त्ता भीए भयगग्गरसरे 'भगवं सरणं' इति बुयमाणे ममं दोण्हवि पायाणं अंतरंसि झत्ति वेगेणं समोवतिते । (सू० १४४)
तए णं तस्स सक्कस्स देविंदस्स देवरण्णो इमेयारुवे अज्झथिए जाव समुप्पज्जित्था 'नो खलु पभू चमरे असुरिंदे असुरराया, नो खलु समत्थे चमरे असुरिंदे असुरराया, नो खलु विसए चमरस्स असुरिंदस्स असुररण्णो अप्पणो निस्साए उड्ढे उप्पतित्ता जाव सोहम्मो कप्पो, णऽन्नत्थ अरहंते वा, अरहंतचेइयाणि वा, अणगारे वा भावियप्पणो नीसाए उड्ढं उप्पयति जाव सोहम्मो कप्पो । तं महादुक्खं खलु तहारूवाणं अरहंताणं भगवंताणं अणगाराण य अच्चासायणाए त्तिकटु ओहिं पगँजति, २ ममं ओहिणा आभोएति, २ ‘हा हा ! अहो हतो अहमंसि ति कटु ताए उक्किट्ठाए जाव दिव्वाए देवगतीए वज्जस्स वीही अणुगच्छमाणे २ तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झमझेणं जाव जेणेव असोगवरपादवे जेणेव ममं अंतिए तेणेव उवागच्छइ २ मम चउरंगलुमसंपत्तं वज्जं पडिसाहरइ । अवियाऽऽइं मे गोयमा ! मुट्ठिवातेणं केसग्गे वीइत्था ।। (सू० १४५)
तए णं से सक्के देविंदे देवराया वज्जं पडिसाहरित्ता ममं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ वंदइ नमंसइ २ एवं वयासी-एवं खलु भंते ! अहं तुब्भं नीसाए चमरेणं असुरिंदेणं असुररन्ना सयमेव अच्चासाइए, तए णं मए परिकुविएणं समाणेणं चमरस्स असुरिंदस्स असुररन्नो वहाए वज्जे निसिढे, तए णं मे इमेयारुवे, अज्जत्थिए जाव समुप्पज्जित्था-नो खलु पभू चमरे असुरिंदे असुरराया तहेव जाव ओहिं पउंजामि, देवाणुप्पिए ओहिणा आभोएमि हा ! हा ! अहो हतोमी तिकटु ताए उक्किट्ठाए जाव जेणेव देवाणुप्पिए तेणेव उवागच्छामि, देवाणुप्पियाणं चउरंगुलमसंपत्तं वज्जं पडिसाहरामि । वज्जपडिसाहरणट्ठयाए णं इह मागए, इह समोसढे, इह संपत्ते, इहेव अज्ज उवसंपज्जित्ता णं विहरामि। तं खामेमि णं देवाणुप्पिया । खमंतु णं देवाणुप्पिया । खमंतुमरहंतु णं देवाणुप्पिया ! णाइभुज्जो एवं पकरणताए त्तिकटु ममं वंदइ-नमंसइ २ उत्तरपुरच्छिमं दिसीभागं अवक्कमइ २ वामेणं पादेणं तिक्खुत्तो भूमिं दलेइ २ चमरं असुरिंदं असुररायं एवं वयासी-मुक्कोसि णं भो चमरा ! असुरिंदा असुरराया ! समणस्स भगवओ महावीरस्स पभावेण । न हि तेदाणिं ममाओ भयमस्थि त्तिक? जामेव दिसिं पाउब्भुऐ तामेव दिसिं पडिगए ।। सू० १४६)
टीमार्थ:
अत्रालापकाः - किं निस्साए ..... पडिगए (सू. १४६) - सबीयांनप्रतिभावाने छ । मेथनमा, माला छ -
'किं निस्साए' भगवंत ! जोनी निश्रामे ससुरमार पो सौधर्म९५ सुधा त्यात ४३ छ ? गौतम ! ते यथानाभवा। शरा, २, ढंsult, युरयुमा (ति), cell (ति), पुलिंद सोsी मोटा ખાડાનો, દુર્ગનો દુર્ગાદિનો, દરીનો પર્વતની ગુફાનો, વિષમનો ગર્તા અને વૃક્ષાદિથી આકુલ ભૂમિનો, અથવા પર્વતનો આશ્રય કરીને સારા મોટા એવા પણ અશ્વના સૈન્યને, હાથીના સૈન્યને, યોદ્ધાના સૈન્યને, ધનુષ્યના સૈન્યને “હું જીતું”