SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ૧૨૪ प्रतिभाशds | rels : उक्किट्ठाए जाव जेणेव पुढविसिलावट्टए जेणेव ममं अंतिए तेणेव उवागच्छति, २ त्ता ममं तिक्खुत्तो आदाहिणंपदाहिणं करोति, २ त्ता जाव नमंसित्ता एवं वयासी- ‘इच्छामि णं भंते ! तुब्भं नीसाए सक्कं देविंदं देवरायं सयमेव अच्चासादित्तए' त्ति कटु उत्तरपुरस्थिमं दिसिभागं अवक्कमइ, २ वेउव्वियसमुग्घातेणं समोहण्णइ, २ जाव दोच्चंपि वेउब्वियसमुग्घातेणं समोहण्णइ, २ एगं महं घोरं घोरागारं भीमं भीमागारं भासुरं भयाणयं गंभीरं उत्तासणयं कालड्ढरत्तमासरासिसंकासं जोयणसयसाहस्सीयं महाबोंदि विउव्वइ, २ अप्फोडेइ, २ वग्गइ गज्जइ, हयहेसियं करेइ, २ हत्थिगुलुगुलाइयं करेइ, २ रहघणघणाइयं करेइ, २ पायदद्दरगं करेइ, २ भूमिचवेडयं दलयइ २ सींहणादं नदइ २, उच्छोलेति, २ पच्छोलेति, २ तिवई छिंदइ, २ वामं भुयंऊसवेइ, २ दाहिणहत्थपदेसिणीए य अंगुट्ठनहेण य वितिरिच्छमुहं विडंबइ, २ महया २ सद्देणं कलकलरवं करेइ, एगे अब्बितिए फलिहरयणमायाए उड्ढं वेहासं उप्पतिए, खोभंते चेव अहोलोयं, कंपेमाणे च मेइणितलं, साकढ्ढते व तिरियलोयं, फोडेमाणे व अंबरतलं, कत्थइ गज्जंतो, कत्थइ विज्जुयायंते, कत्थइ वासं वासमाणे कत्थइ रयुग्घायं पकरेमाणे, कत्थइ तमुक्कायं पकरेमाणे, वाणमंतरे देवे वित्तासेमाणे २ जोइसिए देवे दुहा विभयमाणे २, आयरक्खे देवे विपलायमाणे २, फलिहरयणं अंबरतलंसि वियड्ढमाणे २, विउब्भावेमाणे २, ताए उक्किट्ठाए जाव तिरियमसंखेज्जाणं दीवसमुद्दाणं मज्झं मज्झेणं वीयीवयमाणे २, जेणेव सोहम्मे कप्पे, जेणेव सोहम्मवडेंसए विमाणे, जेणेव सभा सुधम्मा तेणेव उवागच्छइ, २ एगं पायं पउमवरवेइआए करेइ, एगं पायं सभाए सुहम्माए करेइ, फलिहरयणेणं महया २ सद्देणं तिक्खुत्तो इंदकीनं आउडेति, २ एवं वयासी-कहि णं भो ! सक्के देविंदे देवराया ? कहिं णं ताओ चउरासीई सामाणियसाहस्सीओ ? जाव कहिं णं ताओ चत्तारि चउरासीईओ आयरक्खदेवसाहस्सीओ ? कहिं णं ताओ अणेगाओ अच्छराकोडीओ ? अज्ज हणामि, अज्ज महेमि, अज्ज वहेमि, अज्ज ममं अवसाओ अच्छराओ वसमुवणमंतु' त्तिकटु तं अणिठें, अकंतं अप्पियं असुभं अमणुण्णं अमणामं फरुसंगिरं निसिरइ । तए णं से सक्के देविंदे देवराया तं अणिठं जाव अमणामं अस्सुयपुव्वं फरुसं गिरं सोच्चा निसम्म आसुरत्ते जाव मिसिमिसेमाणे तिवलियं भिउडिं निडाले साह? चमरं असुरिंदं असुररायं एवं वदासी-हंभो ! चमरा ! असुरिंदा ! असुरराया ! अपत्थियपत्थया ! जाव हीणपुण्णचाउद्दसा ! अज्ज न भवसि, नाहि ते सुहमत्थि' त्ति कटु तत्थेव सींहासणवरगते वज्ज परामुसइ २, तं जलंतं फुडंतं तडतडतं उक्कासहस्साई विणिम्मुयमाणं २, जालासहस्साई पमुंचमाणं २, इंगालसहस्साई पविक्खिरमाणं २ फुलिंगजालामालासहस्सेहिं चक्खुविक्खेवदिट्ठिपडिघातं पकरेमाणं हुतवहअतिरेगतेयदिप्तं जइणवेगं फुल्लकिंसुयसमाणं महब्भयं भयकरं चमरस्स असुरिंदस्स असुररण्णो वहाए वज्जं निसिरइ । तए णं से चमरे असुरिंदे असुरराया तं जलंतं जाव भयकरं वज्जमभिमुहं आवयमाणं पासइ, पासित्ता झियाति, पिहाइ, झियायित्ता पिहायित्ता तहेव संभग्गमउडविडए सालंबहत्थाभरणे उढ्ढंपाए अहोसिरे कक्खागयसेयंपिव विणिम्मुयमाणे २ ताए उक्किट्ठाए । जाव तिरियमसंखेज्जाणं दीवसमुद्दाणं मझमज्झेणं वीईवयमाणे २ जेणेव
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy