________________
૧૩
પ્રતિમાશતક, શુદ્ધિપત્રક ઉપયોગ ફોરવવાને કારણે (જે પ્રમાદ સેવ્યો હોય તેની) વળી વિકટનાનોઆલોચનાનો, અભાવ હોવાથી અનારાધના કહેલ છે અને તેઅનારાધના, કૃત્યના કિરણથી થાય, અકૃત્યના કરણથી ભગ્નવ્રતપણું થાય, એ પ્રમાણે આ સુનયરૂપ અમૃતસારવાળી બુધોની વાણી વિલાસ पामे छे. ॥5॥
० भूण २al Hi 'विकटनाऽभावात्' में सन।२।५तानो ४ हेतु छ भने ‘कृत्याकरणात्' मे अनुमा५६ हेतु छ.
इति' ५०६ तेषां ..... भग्नव्रतत्वं भवेत्' सुधान थननो ५२।म. छ. टी :
'प्रज्ञप्तौ' इति-प्रज्ञप्तौ भगवतीसूत्रे, किं चारणैः जंघाचारणविद्याचारणश्रमणैर्निर्मिता प्रतिमानतिर्न विदिता=न प्रसिद्धा ? अपि तु प्रसिद्धैव, सुधर्मस्वामिना कण्ठरवेणोक्तस्य तस्य तरणिप्रकाशतुल्यस्य कुमतिकौशिकवाङ्मात्रेणापह्नोतुमशक्यत्वात् । ननु यदुक्तं तद् व्यक्तमेव, परं चैत्यवन्दननिमित्तालोचनाऽभावेऽनाराधकत्वमुक्तमिति तेषां चैत्यनतिं स्वारसिकींनाभ्युपगच्छामः इत्याशङ्कायामाहतेषामिति । तेषां जंघाचारणविद्याचारणानां, लब्ध्युपजीवनात्, तस्य प्रमादरूपत्वात्, तु-पुन:, विकटनाऽभावात् आलोचनाऽभावात्, 'आलोअणा वियडणे' त्ति नियुक्तिवचनाद् 'विकटना' शब्दस्य 'आलोचना'अर्थः अनाराधना, न तु अन्यतो निमित्तात् । तदाह-सा अनाराधना कृत्यस्य प्रमादालोचनस्याऽकरणात् । अकृत्यकरणं चैत्यवन्दनेन मिथ्यात्वकरणम्, ततः तत्पुरस्कृत्यानाराधनायां तु उच्यमानायां भग्नव्रतत्वं भवेत्, मिथ्यात्वसहचारिणामनन्तानुबन्धिनामुदयेन चारित्रस्य मूलत एवोच्छेदात्, ‘मूलच्छेज्जं पुण होइ बारसण्हं कसायाणं' इति (वि.आ.भा.) वचनात् । तच्च न आलोचनामात्रेणाऽपि शोधयितुं शक्यमित्ययं भारो मिथ्याकल्पकस्य शिरसि आस्ताम् । इत्येता:सत्रयः समीचीननयः, स एव मिथ्याकल्पनाविषविकारनिरासकत्वात् सुधा=पीयूषम्, तेन सारा बुधानां सिद्धान्तपारदृश्वनां, गिर वाचः ।।६।।
0 तेषां नो मन्वय अनाराधना साथे छे. टीमार्थ:
प्रज्ञप्तौ=..... अशक्यत्वात् ।प्रज्ञप्तिमांगती सूत्रमा, यार 43=धाया-विधायर wwgu 43Calid=sरायला, प्रतिमा नमार | Caltd=प्रसिद्ध नथी ? परंतु प्रसिद्ध छे. કેમ કે સુધર્માસ્વામી વડે કંઠરવથી કહેવાયેલ સૂર્યના પ્રકાશ તુલ્ય તેનો વાણીનો, કુમતિરૂપી ઘુવડની વાણીમાત્રથી અપલાપ કરવો અશક્ય છે.