SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ૧૩ પ્રતિમાશતક, શુદ્ધિપત્રક ઉપયોગ ફોરવવાને કારણે (જે પ્રમાદ સેવ્યો હોય તેની) વળી વિકટનાનોઆલોચનાનો, અભાવ હોવાથી અનારાધના કહેલ છે અને તેઅનારાધના, કૃત્યના કિરણથી થાય, અકૃત્યના કરણથી ભગ્નવ્રતપણું થાય, એ પ્રમાણે આ સુનયરૂપ અમૃતસારવાળી બુધોની વાણી વિલાસ पामे छे. ॥5॥ ० भूण २al Hi 'विकटनाऽभावात्' में सन।२।५तानो ४ हेतु छ भने ‘कृत्याकरणात्' मे अनुमा५६ हेतु छ. इति' ५०६ तेषां ..... भग्नव्रतत्वं भवेत्' सुधान थननो ५२।म. छ. टी : 'प्रज्ञप्तौ' इति-प्रज्ञप्तौ भगवतीसूत्रे, किं चारणैः जंघाचारणविद्याचारणश्रमणैर्निर्मिता प्रतिमानतिर्न विदिता=न प्रसिद्धा ? अपि तु प्रसिद्धैव, सुधर्मस्वामिना कण्ठरवेणोक्तस्य तस्य तरणिप्रकाशतुल्यस्य कुमतिकौशिकवाङ्मात्रेणापह्नोतुमशक्यत्वात् । ननु यदुक्तं तद् व्यक्तमेव, परं चैत्यवन्दननिमित्तालोचनाऽभावेऽनाराधकत्वमुक्तमिति तेषां चैत्यनतिं स्वारसिकींनाभ्युपगच्छामः इत्याशङ्कायामाहतेषामिति । तेषां जंघाचारणविद्याचारणानां, लब्ध्युपजीवनात्, तस्य प्रमादरूपत्वात्, तु-पुन:, विकटनाऽभावात् आलोचनाऽभावात्, 'आलोअणा वियडणे' त्ति नियुक्तिवचनाद् 'विकटना' शब्दस्य 'आलोचना'अर्थः अनाराधना, न तु अन्यतो निमित्तात् । तदाह-सा अनाराधना कृत्यस्य प्रमादालोचनस्याऽकरणात् । अकृत्यकरणं चैत्यवन्दनेन मिथ्यात्वकरणम्, ततः तत्पुरस्कृत्यानाराधनायां तु उच्यमानायां भग्नव्रतत्वं भवेत्, मिथ्यात्वसहचारिणामनन्तानुबन्धिनामुदयेन चारित्रस्य मूलत एवोच्छेदात्, ‘मूलच्छेज्जं पुण होइ बारसण्हं कसायाणं' इति (वि.आ.भा.) वचनात् । तच्च न आलोचनामात्रेणाऽपि शोधयितुं शक्यमित्ययं भारो मिथ्याकल्पकस्य शिरसि आस्ताम् । इत्येता:सत्रयः समीचीननयः, स एव मिथ्याकल्पनाविषविकारनिरासकत्वात् सुधा=पीयूषम्, तेन सारा बुधानां सिद्धान्तपारदृश्वनां, गिर वाचः ।।६।। 0 तेषां नो मन्वय अनाराधना साथे छे. टीमार्थ: प्रज्ञप्तौ=..... अशक्यत्वात् ।प्रज्ञप्तिमांगती सूत्रमा, यार 43=धाया-विधायर wwgu 43Calid=sरायला, प्रतिमा नमार | Caltd=प्रसिद्ध नथी ? परंतु प्रसिद्ध छे. કેમ કે સુધર્માસ્વામી વડે કંઠરવથી કહેવાયેલ સૂર્યના પ્રકાશ તુલ્ય તેનો વાણીનો, કુમતિરૂપી ઘુવડની વાણીમાત્રથી અપલાપ કરવો અશક્ય છે.
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy