SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रतिभाशतs/RCोs:9 (છે). (કેમ કે) અકૃત્યના કરણથી ભગ્નવ્રતપણું થાય, એ પ્રમાણે આ સુનયરૂપ અમૃતસારવાળી मुधोनी वा विलास पामे छ. ।।5।। सोमi ‘लब्ध्युपजीवनात्' महा विषय अर्थ पंयमी मासे छे. 'विकटनाऽभावात्' में सनराधनानो ४४ हेतु छ, भने 'कृत्याकरणात्' में अनुभा५ हेतु छ. 0 इति' २०६ तेषां........ भग्नव्रतत्वं भवेत्' सुधीन मा थननी ५२मश छे. टीडा : 'प्रज्ञप्तौ' इति :- प्रज्ञप्तौ भगवतीसूत्रे, किं चारणैः-जंघाचारणविद्याचारणश्रमणैर्निर्मिता प्रतिमानतिर्न विदिता=न प्रसिद्धा ? अपि तु प्रसिद्धैव, सुधर्मस्वामिना कण्ठरवेणोक्तस्य तस्य तरणिप्रकाशतुल्यस्य कुमतिकौशिकवाङ्मात्रेणापह्नोतुमशक्यत्वात् । 'ननु यदुक्तं तद् व्यक्तमेव । परं चैत्यवन्दननिमित्तालोचनाऽभावेऽनाराधकत्वमुक्तमिति तेषां चैत्यनतिं स्वारसिकी नाभ्युपगच्छामः इत्याशङ्कायामाहतेषामिति । तेषां जंघाचारणविद्याचारणानां लब्ध्युपजीवनात् तस्य प्रमादरूपत्वात् । तु-पुन:, विकटनाऽभावात् आलोचनाऽभावात्, 'आलोअणा वियडणे'त्ति नियुक्तिवचनाद् ‘विकटना' शब्दस्य 'आलोचना' अर्थः । अनाराधना, न तु अन्यतो निमित्तात् । तदाह-सा अनाराधना कृत्यस्य प्रमादालोचनस्याऽकरणात्, अकृत्यकरणं चैत्यवन्दनेन मिथ्यात्वकरणम्, ततः तत्पुरस्कृत्यानाराधनायां तु उच्यमानायां भग्नव्रतत्वं भवेत्, मिथ्यात्वसहचारिणामनन्तानुबन्धिनामुदयेन चारित्रस्य मूलत एवोच्छेदात्, 'मूलच्छेज्जं पुण होइ बारसण्हं कसायाणं' इति (वि० आ० भा०) वचनात् । तच्च न आलोचनामात्रेणाऽपि शोधयितुं शक्यमित्ययं भारो मिथ्याकल्पकस्य शिरसि आस्ताम् । इत्येता: सन्नया-समीचीननयः, स एव मिथ्याकल्पनाविषविकारनिरासकत्वात् सुधा=पीयूषम्, तेन सारा बुधानां सिद्धान्तपारदृश्वनां, गिर: वाचः ।।६।। 0 तेषां' नो मन्वय साधना भने 'तु' १०८ 'तेषां' नी पूर्वमा ४५ ४२वानो छ, भने तनो અન્વય પૂર્વના કથનના જોડાણમાં છે. टार्थ : प्रज्ञप्तौ = ..... अशक्यत्वात् । प्रतिमi=I4तीसूत्रमा, शुं यार९॥ 43=धाया२९।વિદ્યાચરણ શ્રમણો વડે, નિર્મિત કરાયેલ, પ્રતિમાને નમસ્કાર તે શું વિદિત=પ્રસિદ્ધ, નથી ? અર્થાત પ્રસિદ્ધ જ છે. કેમ કે સુધમસ્વિામી વડે કંઠરવથી કહેવાયેલ સૂર્યના પ્રકાશતુલ્ય તેનો વાણીનો, કુમતિરૂપી ઘુવડની વાણીમાત્રથી અપલાપ કરવો અશક્ય છે. ___ ननु ..... आह - मी पूर्वपक्षी 'ननु' थी 3 छ , भगवतीसूत्रमा यार! श्रम 43 य=
SR No.022182
Book TitlePratima Shatak Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2002
Total Pages412
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy