SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २० धर्मपरीक्षा माग-१ / गाथा-५ अनुपातिन्यननुपातिन्योः स्वरूपमाह-अणुवाइत्ति । यद्भाषमाणः स यथाछन्दो ज्ञायते, यथा खु निश्चितं युक्तिपतितं=युक्तिसंगतमेव भाषते तदनुपातिप्ररूपणम् । यथा-यैव मुखपोतिका सैव प्रतिलेखनिकेत्यादि । यत्पुनर्भाष्यमाणं सूत्रापेतं प्रतिभासते तद्भवत्यननुपाति, यथा चोलपट्टः पटलानि क्रियन्तामिति, षट्पदिकापतनसंभवेन सूत्रयुक्तिबाधात् । अथवा सर्वाण्येव पदान्यगीतार्थप्रतिभासापेक्षयाऽनुपातीनि, गीतार्थप्रतिभाषापेक्षया त्वननुपातीनीति ।।४।। इदं चान्यत्तत्प्ररूपणम्-सागारियाइत्ति, सागारिकः शय्यातरस्तद्विषये ब्रूते शय्यातरपिण्डग्रहणे नास्ति दोषः प्रत्युत शय्यातरस्य महालाभ इति । आदिशब्दात्स्थापनाकुलेष्वपि प्रविशतो नास्ति दोषः, प्रत्युत भिक्षाशुद्धिरित्यादि ग्राह्यम् । पलिअंकत्ति, पर्यङ्कादिषु मत्कुणादिरहितेषु परिभुज्यमानेषु न कोऽपि दोषः, प्रत्युत भुमावुपविशतो लाघवादयो दोषाः । निसेज्जासेवणत्ति गृहिनिषद्यायां न दोषः, प्रत्युत धर्मकथाश्रवणेन लाभ इति । गिहिमत्तेत्ति, गृहिमात्रके भोजनं कस्मान क्रियते? न ह्यत्र दोषः, प्रत्युत सुन्दरपात्रोपभोगात् प्रवचनानुपघातलक्षणोऽन्यपात्रभाराऽवहनलक्षणश्च गुण इति । निग्गंथिचेट्ठणाइत्ति, निर्ग्रन्थीनामुपाश्रयेऽवस्थानादौ को दोषः? यत्र तत्र स्थितेन शुभं मनः प्रवर्तितव्यं, तच्च स्वायत्तमिति । तथा मासकल्पस्य प्रतिषेधस्तेन क्रियते, यदि दोषो न विद्यते तदा परतोऽपि तत्र स्थेयमिति ।।५।। चारेत्ति, चारश्च चरणं गमनमित्यर्थस्तद्विषये ब्रूते-वृष्ट्यभावे चातुर्मासकमध्येऽपि गच्छतां को दोषः? इति तथा वेरज्जत्ति, वैराज्येऽपि ब्रूते साधवो विहारं कुर्वन्तु, परित्यक्तं हि तैः शरीरं, सोढव्याः खलु साधुभिरुपसर्गा इति । पढमसमोसरणं-वर्षाकालस्तत्र ब्रूते-किमिति प्रथमसमवसरणे शुद्धं वस्त्रादि न ग्राह्यम् ? द्वितीयसमवसरणेऽपि ह्युद्गमादिदोषशुद्धमिति गृह्यते, तत्कोऽयं विशेषः? इति । तह णिइएसुत्ति, तथा नित्येषु-नित्यवासिषु प्ररूपयति-नित्यवासे न दोषः, प्रत्युत प्रभूतसूत्रार्थग्रहणादिलक्षणो गुण इति । तथा सुत्रत्ति, यधुपकरणं न केनापि ह्रियते ततः शून्यायां वसतौ को दोषः? अकप्पिये अत्ति, अकल्पिक: अगीतार्थस्तद्विषये ब्रूते-अकल्पिकेनानीतमज्ञातोञ्छं किं न भुज्यते? तस्याज्ञातोञ्छतया विशेषतः परिभोगार्हत्वात् । संभोएत्ति, संभोगे ब्रूते-सर्वेऽपि पञ्चमहाव्रतधारित्वेन साधवः सांभोगिका इति ।।६।। अकप्पिए अत्ति विशिष्य विवृणोति । किं वत्ति, किंवत् केन प्रकारेणाकल्पिकेन-अगीतार्थेन गृहीतं प्रासुकमज्ञातोञ्छमपि अभोज्यं अपरिभोक्तव्यं, भवति को वा कल्पिकेन, अत्र गाथायां सप्तमी तृतीयार्थे, गृहीते गुणो भवति? नैव कश्चिद्, उभयत्रापि शुद्ध्यविशेषात् ।।७।।
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy