SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा लाग-१ | गाथा-५ ૨૧ संभोएत्ति व्याचष्टे-पंचमहव्वयधारित्ति, पञ्चमहाव्रतधारिणः सर्वे श्रमणाः किं नैकत्र भुञ्जते? यदेके सांभोगिका अपरे चासांभोगिकाः क्रियन्ते इति । इत्येवमुपदर्शितप्रकारेणानालोचितगुणदोषो यथाछन्दश्चरणे चरणविषये वितथवादी । अत उर्ध्वं तु गतिषु वितथवादिनं वक्ष्यामि ।।८।। खेत्तं गओ यत्ति । स यथाछन्दो गतिष्वेवं प्ररूपणां करोति-'एगो गाहावई तस्स तिण्णि पुत्ता, ते सव्वेवि खित्तकम्मोवजीविणो पियरेण खित्तकम्मे णिओइया, तत्थेगो खित्तकम्मं जहाणत्तं करेइ, एगो अडविं गओ देसं देसेण हिंडइ इत्यर्थः, एगो जिमिउं देवकुलादिसु अच्छति, कालंतरेण तेसिं पिया मओ, तेहिं सव्वंपि पितिसंतियं ति काउं समं विभत्तं, तेसिं जं एक्केणं उवज्जिअं तं सव्वेसिं सामन्नं जायं, एवं अहं पिया तित्थयरो तस्संतिओवदेसेणं सब्वे समणा कायकिलेसं कुव्वंति, अम्हे ण करेमो जंतुन्भेहिं कयं तं अम्हं सामनं, जहा तुन्भे देवलोगं सुकुलपच्चायातिं वा सिद्धिं वा गच्छह तहा अम्हे वि गच्छिस्सामोत्ति ।' एष गाथाभावार्थः । अक्षरयोजनिका त्वियं-एकः पुत्रः क्षेत्रंगतः, एकोऽटवी देशान्तरेषु परिभ्रमतीत्यर्थः । अपर एकस्तत्रैव संतिष्ठते, पितरि च मृते धनं सर्वेषामपि समानम्, एवमत्रापि मातापितृस्थानीयस्तीर्थकरः क्षेत्रं क्षेत्रफलं धनं पुनर्भावतः परमार्थतः सिद्धिस्तां यूयमिव युष्मदुपार्जनेन वयमपि गमिष्याम इति ।।९।। तदेवं यथाछन्दस्याप्युत्सूत्रप्ररूपणाव्यवस्थादर्शनात् कथमेवमाग्दृशा निर्णीयते यदुत-'मार्गपतितस्य यथाछन्दस्य कस्यचिदनाभोगादेवोत्सूत्रभाषणं, तच्च नानन्तसंसारकारणं, उन्मार्गपतितानां तु सर्वेषामाभोगवतामनाभोगवतां वा तदनन्तसंसारकारणमेव, तीर्थोच्छेदाभिप्रायमूलत्वादिति', साध्वाचारोच्छेदाभिप्रायस्य यथाछन्देऽप्यविशेषात् । शार्थ : यत्तु ..... यथाछन्देऽप्यविशेषात् । हे पणी माश्रित सामागवाणाने सामागवाणापोत ઉસ્માર્ગનો આશ્રય કર્યો છે તેમ જાણતા એવા અથવા પોતે ઉન્માર્ગનો આશ્રય કર્યો છે એવું નહિ જાણતા એવા જીવોને નિયમથી અનંતસંસાર છે; કેમ કે પ્રતિસમય તીર્થોચ્છેદના અભિપ્રાયનું સામ્યપણું છે. વળી, યથાવૃંદ કોઈક અંશમાં અનાભોગથી જ ઉસૂત્રભાષી થાય છે અને તેનો અનાભોગ પણ પ્રાયઃ સમ્ય... આગમ સ્વરૂપની અપરિણતિમાં છે. અને તેનું ઉત્સત્રભાષણ અનંતસંસારનું હેતુપણું નથી; કેમ કે તીર્થોચ્છેદના અભિપ્રાયના હેતુક જ તેનું ઉસૂત્રભાષણનું, सतसंसार हेतुपjछ. 'इति' शE 'यत्तु'थी रायेला थिननी समाप्ति माटे छे. ते मसंबद्ध छ='यत्तु'थी शयेj Bथन संबद्ध छ; 34 मापा HRAL नियमनो समाप छ- ताछेदना અભિપ્રાયવાળાને અનંતસંસાર છે, અને અન્ય ઉસૂત્રભાષીને અનંતસંસાર નથી. એવા પ્રકારનો નિયમનો અભાવ છે.
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy